Word for Word Index
- parataḥ parasmāt
- superior al más elevado — Śrīmad-bhāgavatam 5.5.25
- parataḥ
- superior — Bg. 3.42
- adelante — Śrīmad-bhāgavatam 1.13.57
- por otros — Śrīmad-bhāgavatam 3.30.25
- por otras (las doncellas creadas por Kardama) — Śrīmad-bhāgavatam 3.33.28
- por medio de Sus potencias inconcebibles — Śrīmad-bhāgavatam 4.17.32
- con ningún poder externo — Śrīmad-bhāgavatam 5.1.12
- de otros — Śrīmad-bhāgavatam 5.9.11, Śrīmad-bhāgavatam 8.8.20, Śrīmad-bhāgavatam 10.1.44
- de nadie más — Śrīmad-bhāgavatam 5.14.46
- más allá de — Śrīmad-bhāgavatam 5.20.29
- beyond that — Śrīmad-bhāgavatam 5.23.1
- debido a otras causas — Śrīmad-bhāgavatam 6.14.21
- de los consejos de otros — Śrīmad-bhāgavatam 7.5.30
- situado en el plano trascendental — Śrīmad-bhāgavatam 8.7.34
- parataḥ vā
- o por oír a otro — Śrīmad-bhāgavatam 1.13.27
- parataḥ parāt
- más allá de la realidad trascendental — Śrīmad-bhāgavatam 4.30.31