Skip to main content

Word for Word Index

parama-dayālu
muy misericordioso — CC Madhya-līlā 8.38
parama-dharma-vit
el erudito mejor versado en los principios védicos. — Śrīmad-bhāgavatam 9.1.6
parama dhik-kāra
debe ser rechazado inmediatamente. — CC Antya-līlā 12.108
parama-duṣkaram
muy difíciles de realizar — Śrīmad-bhāgavatam 10.3.36
parama-dāruṇaḥ
muy espantoso. — Śrīmad-bhāgavatam 6.9.18
muy espantosa — Śrīmad-bhāgavatam 6.10.16
parama gambhīra
muy serio y callado — CC Madhya-līlā 18.185
muy profundo — CC Antya-līlā 9.151
paramahaṁsa-parama-gurave
el más excelso maestro espiritual de todos los paramahaṁsas, o personas liberadas — Śrīmad-bhāgavatam 5.19.11
parama-guroḥ
el maestro espiritual supremo — Śrīmad-bhāgavatam 6.9.43
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.16.46
parama hariṣe
llenos de júbilo. — CC Madhya-līlā 12.89
pārama-haṁsyam
la etapa máxima de la perfección — Śrīmad-bhāgavatam 1.18.22
parama-haṁsānām
de las personas liberadas más excelsas. — Śrīmad-bhāgavatam 5.9.20
parama-haṁsāya
al perfecto supremo — Śrīmad-bhāgavatam 4.24.36
al supremo puro. — Śrīmad-bhāgavatam 6.16.47
parama-iṣu-āsaḥ
el gran arquero — Bg. 1.16-18
parama-kalyāṇa-yaśasaḥ
cuyas glorias son tan auspiciosas — Śrīmad-bhāgavatam 5.20.20
parama-kalyāṇa
la bendición suprema — Śrīmad-bhāgavatam 6.9.33
Tú eres lo auspicioso supremo — Śrīmad-bhāgavatam 10.10.36
parama-kalyāṇīm
sumamente auspiciosas — Śrīmad-bhāgavatam 5.19.2
parama pavitra kari’
con gran atención para mantenerlos puros — CC Madhya-līlā 15.85
parama-karuṇa
el más misericordioso — CC Ādi-līlā 4.15-16
parama-kautukī
el supremamente curioso — CC Ādi-līlā 4.136
parama-kopanam
que siempre estaba muy enfadado — Śrīmad-bhāgavatam 9.3.10
parama kāraṇa
causa original — CC Ādi-līlā 5.54
la causa suprema, la causa de todas las causas — CC Madhya-līlā 25.55
parama-kāruṇika
el supremamente misericordioso — Śrīmad-bhāgavatam 6.9.33
parama-kāruṇikatayā
por su cualidad de ser muy bondadoso con las almas caídas — Śrīmad-bhāgavatam 5.13.24
parama-kāṣṭhā
el límite más elevado — CC Ādi-līlā 4.68
parama-puruṣa-ārādhana-lakṣaṇaḥ
cuyas características son la adoración del Señor por medio de la celebración de sacrificios, etc. — Śrīmad-bhāgavatam 5.14.2
parama-madhura
supremamente atractivo — CC Antya-līlā 4.34
parama madhura
muy dulce — CC Madhya-līlā 15.138
parama-mahatoḥ
y de lo más grande (el resultado de la combinación de átomos) — Śrīmad-bhāgavatam 6.16.36
parama-mahattva
muy glorificados — CC Ādi-līlā 6.49-50
elementos muy importantes. — CC Madhya-līlā 22.127
parama mahattva
tiene mayor utilidad y valor. — CC Madhya-līlā 25.150
parama-mahā-puruṣaḥ
el principal amo de toda clase de opulencias, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.20.40
parama-mahāntī
muy avanzada — CC Antya-līlā 3.142
parama maṅgala
todo es auspicioso — CC Antya-līlā 4.24