Skip to main content

Word for Word Index

adbhutam param
era extraordinariamente maravilloso — Śrīmad-bhāgavatam 8.11.32
param adbhutam
extraordinarias o maravillosas — Śrīmad-bhāgavatam 8.23.26-27
alīka-param
el más abominable mentiroso — Śrīmad-bhāgavatam 8.20.4
ananta-pāram
el cual era insuperable — Śrīmad-bhāgavatam 1.15.14
ilimitado, más allá de la medida del tiempo y el espacio materiales — Śrīmad-bhāgavatam 8.5.29
param ca api
o a otro — Śrīmad-bhāgavatam 10.7.23
ataḥ param
después. — Śrīmad-bhāgavatam 1.3.22
más allá — Śrīmad-bhāgavatam 3.8.32
de ahora en adelante — Śrīmad-bhāgavatam 3.9.3
después de esto — Śrīmad-bhāgavatam 5.20.1
y de aquí en adelante, en el futuro. — Śrīmad-bhāgavatam 6.15.2
ati-pāram
hasta el fin supremo de la existencia espiritual. — Śrīmad-bhāgavatam 5.13.20
param añjanam
el mejor colirio para los ojos, con el que se ven las cosas tal y como son — Śrīmad-bhāgavatam 10.10.13
bhagavat- param
que era un gran devoto de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 3.22.34
ca bhagavat-parām
y una gran devota del Señor. — Śrīmad-bhāgavatam 4.1.43
param bhāvam
tu situación trascendental — Śrīmad-bhāgavatam 3.23.54
param brahma
la Verdad Absoluta Suprema — Śrīmad-bhāgavatam 6.16.51
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.10.48
como Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.15.79
el Brahman Supremo, la Verdad Absoluta — Śrīmad-bhāgavatam 8.24.38
brahma param
el Brahman Supremo — Śrīmad-bhāgavatam 7.1.19
Parabrahman, la Suprema Personalidad de Dios, Kṛṣṇa — Śrīmad-bhāgavatam 9.9.49
parām gatim
a la perfección suprema, de regreso al hogar, de vuelta a Dios. — Śrīmad-bhāgavatam 8.23.30
nārāyaṇa-param
tan solo con una intención de alcanzar a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
tan solo para tener un vistazo de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
perfectamente concentrado en el Señor Nārāyaṇa — Śrīmad-bhāgavatam 6.8.4-6
param padam
a los pies de loto del Señor Supremo. — Śrīmad-bhāgavatam 4.21.7
la posición más elevada (conforme a su imaginación y especulación) — Śrīmad-bhāgavatam 10.2.32
param-tapa
¡oh, aniquilador de enemigos! — Śrīmad-bhāgavatam 4.1.14
¡oh, rey que puedes someter a los enemigos! — Śrīmad-bhāgavatam 9.24.12
param
la suprema — Bg. 3.11, Śrīmad-bhāgavatam 3.12.19, Śrīmad-bhāgavatam 9.22.21-24, CC Madhya-līlā 14.227
el Supremo — Bg. 3.19, Śrīmad-bhāgavatam 4.6.42, Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 7.7.40, Śrīmad-bhāgavatam 10.13.22, Śrīmad-bhāgavatam 10.13.61
superior — Bg. 3.42, Bg. 3.43, Bg. 4.4, Śrīmad-bhāgavatam 2.5.6
el Supremo — Bg. 7.13, Śrīmad-bhāgavatam 2.2.21, Śrīmad-bhāgavatam 2.5.10, Śrīmad-bhāgavatam 2.9.17, Śrīmad-bhāgavatam 2.10.7
supremo — Bg. 7.24, Bg. 10.12-13, Bg. 11.18, Śrīmad-bhāgavatam 1.18.17, CC Antya-līlā 6.314
trascendental — Bg. 8.10, Bg. 9.11, Bg. 11.38, Bg. 14.1, Bg. 14.19, Śrīmad-bhāgavatam 1.18.26, Śrīmad-bhāgavatam 2.6.43-45, Śrīmad-bhāgavatam 2.10.34, CC Antya-līlā 20.12
trascendental — Bg. 11.47, Śrīmad-bhāgavatam 3.4.25, Śrīmad-bhāgavatam 3.7.17, Śrīmad-bhāgavatam 3.19.33, Śrīmad-bhāgavatam 3.24.33, Śrīmad-bhāgavatam 3.29.36, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 4.9.13, Śrīmad-bhāgavatam 4.22.28, Śrīmad-bhāgavatam 4.24.28, Śrīmad-bhāgavatam 4.24.31, Śrīmad-bhāgavatam 4.24.60, Śrīmad-bhāgavatam 4.24.75, Śrīmad-bhāgavatam 4.25.5, Śrīmad-bhāgavatam 4.25.29, Śrīmad-bhāgavatam 4.31.16, Śrīmad-bhāgavatam 6.4.32, Śrīmad-bhāgavatam 6.9.26-27, Śrīmad-bhāgavatam 6.15.20, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 8.3.20-21, Śrīmad-bhāgavatam 8.5.19-20, Śrīmad-bhāgavatam 8.5.29, Śrīmad-bhāgavatam 8.7.31, Śrīmad-bhāgavatam 8.12.9, Śrīmad-bhāgavatam 8.12.9, Śrīmad-bhāgavatam 9.4.17, Śrīmad-bhāgavatam 9.8.21, Śrīmad-bhāgavatam 9.24.67, Śrīmad-bhāgavatam 10.3.12, CC Ādi-līlā 17.308
más allá de — Bg. 13.18, Śrīmad-bhāgavatam 1.3.32, Śrīmad-bhāgavatam 1.8.18
el supremo — Bg. 18.75, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.19.21, Śrīmad-bhāgavatam 2.9.9
absoluta — Śrīmad-bhāgavatam 1.1.1, CC Madhya-līlā 8.266, CC Madhya-līlā 20.359, CC Madhya-līlā 25.148