Skip to main content

Word for Word Index

adbhutam param
era extraordinariamente maravilloso — Śrīmad-bhāgavatam 8.11.32
param adbhutam
extraordinarias o maravillosas — Śrīmad-bhāgavatam 8.23.26-27
alīka-param
el más abominable mentiroso — Śrīmad-bhāgavatam 8.20.4
ananta-pāram
el cual era insuperable — Śrīmad-bhāgavatam 1.15.14
ilimitado, más allá de la medida del tiempo y el espacio materiales — Śrīmad-bhāgavatam 8.5.29
param ca api
o a otro — Śrīmad-bhāgavatam 10.7.23
ataḥ param
en el futuro. — Bg. 2.12
después. — Śrīmad-bhāgavatam 1.3.22
más allá — Śrīmad-bhāgavatam 3.8.32
de ahora en adelante — Śrīmad-bhāgavatam 3.9.3
después de esto — Śrīmad-bhāgavatam 5.20.1
y de aquí en adelante, en el futuro. — Śrīmad-bhāgavatam 6.15.2
de ahora en adelante — CC Antya-līlā 5.124-125
ati-pāram
hasta el fin supremo de la existencia espiritual. — Śrīmad-bhāgavatam 5.13.20
param añjanam
el mejor colirio para los ojos, con el que se ven las cosas tal y como son — Śrīmad-bhāgavatam 10.10.13
bhagavat- param
que era un gran devoto de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 3.22.34
ca bhagavat-parām
y una gran devota del Señor. — Śrīmad-bhāgavatam 4.1.43
param bhāvam
tu situación trascendental — Śrīmad-bhāgavatam 3.23.54
param brahma
la Verdad Absoluta Suprema — Śrīmad-bhāgavatam 6.16.51
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.10.48
como Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.15.79
el Brahman Supremo, la Verdad Absoluta — Śrīmad-bhāgavatam 8.24.38
la Verdad Absoluta — CC Madhya-līlā 9.31
el Brahman Supremo, la Verdad Absoluta. — CC Madhya-līlā 19.96
brahma param
el Brahman Supremo — Śrīmad-bhāgavatam 7.1.19
Parabrahman, la Suprema Personalidad de Dios, Kṛṣṇa — Śrīmad-bhāgavatam 9.9.49
param-brahma
el Brahman impersonal — CC Madhya-līlā 19.218
camatkṛti-param
completamente maravillado — CC Antya-līlā 1.164
duranta-pāram
el infranqueable — CC Madhya-līlā 3.6
parām gatim
a la perfección suprema, de regreso al hogar, de vuelta a Dios. — Śrīmad-bhāgavatam 8.23.30
mat-param
subordinado a Mí — Bg. 13.13
nārāyaṇa-param
tan solo con una intención de alcanzar a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
tan solo para tener un vistazo de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
perfectamente concentrado en el Señor Nārāyaṇa — Śrīmad-bhāgavatam 6.8.4-6
param padam
a los pies de loto del Señor Supremo. — Śrīmad-bhāgavatam 4.21.7
la posición más elevada (conforme a su imaginación y especulación) — Śrīmad-bhāgavatam 10.2.32
a la posición suprema — CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
param-tapa
¡oh, castigador de los enemigos! — Bg. 2.3
¡oh, Arjuna, subyugador de los enemigos! — Bg. 4.2
¡oh, subyugador del enemigo! — Bg. 4.5