Skip to main content

Word for Word Index

tat-anuśāsana-paraḥ
dedicado al gobierno del globo — Śrīmad-bhāgavatam 5.7.1
artha-paraḥ
deseosa de ganar riquezas — Śrīmad-bhāgavatam 5.13.1
que está muy apegado al dinero — Śrīmad-bhāgavatam 5.14.1
sva-artha-paraḥ
cuyo único interés es la complacencia de los sentidos, en esta vida o en la siguiente — Śrīmad-bhāgavatam 6.10.6
sat-asat-paraḥ
que es la causa de todas las causas (la causa suprema). — Śrīmad-bhāgavatam 6.16.21
bhagavat-paraḥ
habiendo comprendido perfectamente a la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 7.13.45
dayā-paraḥ
siendo muy bondadoso. — Śrīmad-bhāgavatam 9.18.19
dharma-paraḥ
el que sigue estrictamente los principios religiosos — Śrīmad-bhāgavatam 4.17.31
mat-paraḥ
Mi devoto. — Śrīmad-bhāgavatam 4.7.53
Mi devoto — Śrīmad-bhāgavatam 5.5.21-22
simplemente por servirme. — Śrīmad-bhāgavatam 7.10.23
Mi devoto puro. — Śrīmad-bhāgavatam 8.22.27
nārāyaṇa-paraḥ
tan solo para conocer a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
el Señor Śiva, el gran devoto de Nārāyaṇa — Śrīmad-bhāgavatam 4.24.32
un gran devoto del Señor Nārāyaṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.24.10
paraḥ-param
unos con otros. — Śrīmad-bhāgavatam 3.17.14
tat-paraḥ
decidido — Śrīmad-bhāgavatam 6.18.59
paraḥ
trascendental — Bg. 8.20, Śrīmad-bhāgavatam 1.2.23, Śrīmad-bhāgavatam 1.7.5, Śrīmad-bhāgavatam 1.7.23, Śrīmad-bhāgavatam 1.11.6, CC Madhya-līlā 19.120
sublime — Śrīmad-bhāgavatam 1.2.6
calidad superior — Śrīmad-bhāgavatam 1.2.28-29
superior — Śrīmad-bhāgavatam 1.17.10-11, Śrīmad-bhāgavatam 2.2.17
lo supremo. — Śrīmad-bhāgavatam 2.1.1
la suprema — Śrīmad-bhāgavatam 2.1.6, CC Madhya-līlā 8.58, CC Madhya-līlā 19.106
el Supremo — Śrīmad-bhāgavatam 2.4.7
partes diferenciadas — Śrīmad-bhāgavatam 2.5.14
supremo — Śrīmad-bhāgavatam 2.9.5
trascendencia. — Śrīmad-bhāgavatam 2.10.36
trascendental — Śrīmad-bhāgavatam 3.1.44, Śrīmad-bhāgavatam 3.12.48, Śrīmad-bhāgavatam 5.11.13-14, Śrīmad-bhāgavatam 7.1.6, Śrīmad-bhāgavatam 7.6.20-23, Śrīmad-bhāgavatam 7.7.55, Śrīmad-bhāgavatam 8.16.19, Śrīmad-bhāgavatam 9.1.8, Śrīmad-bhāgavatam 10.3.31, Śrīmad-bhāgavatam 10.6.25-26
Suprema — Śrīmad-bhāgavatam 3.4.19
la suprema — Śrīmad-bhāgavatam 3.13.49
desconectado — Śrīmad-bhāgavatam 3.14.26
el principal — Śrīmad-bhāgavatam 3.32.9
suprema — Śrīmad-bhāgavatam 3.33.9, Śrīmad-bhāgavatam 6.19.12
grandes — Śrīmad-bhāgavatam 4.1.46-47
trascendental. — Śrīmad-bhāgavatam 4.20.7, Śrīmad-bhāgavatam 6.4.1-2, Śrīmad-bhāgavatam 7.7.25
el mejor — Śrīmad-bhāgavatam 5.5.21-22
superior — Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 6.7.28
trascendentales — Śrīmad-bhāgavatam 6.3.22
más allá de la creación material — Śrīmad-bhāgavatam 6.5.12
un enemigo. — Śrīmad-bhāgavatam 6.14.54