Skip to main content

Word for Word Index

pūrva-pakṣa-apara-pakṣābhyām
con los períodos creciente y menguante — Śrīmad-bhāgavatam 5.22.9
pakṣa-bhuktim
el paso de una quincena — Śrīmad-bhāgavatam 5.22.8
pakṣa-cchedaḥ
el cortarles las alas — Śrīmad-bhāgavatam 8.11.34
pakṣa-dina
durante quince días — CC Madhya-līlā 12.205
pakṣa-dvayam
dos quincenas — Śrīmad-bhāgavatam 5.22.5
kaṁsa-pakṣa
el grupo de Kaṁsa — CC Madhya-līlā 13.156
pakṣa-kṛtya
los deberes quincenales — CC Madhya-līlā 24.340
pakṣa
parcialidad para con nosotros, tal como las alas de un ave — Śrīmad-bhāgavatam 1.13.8
los hombros — Śrīmad-bhāgavatam 3.21.22
ala — CC Ādi-līlā 10.20
pakṣa-poṣaṇaḥ
que apoya al grupo. — Śrīmad-bhāgavatam 3.24.29
para-pakṣa
de parte del enemigo — Śrīmad-bhāgavatam 7.5.6
pūrva-pakṣa
las objeciones — CC Ādi-līlā 2.62
lado oponente — CC Ādi-līlā 2.71
objeción — CC Ādi-līlā 2.108
elementos opuestos — CC Madhya-līlā 6.176