Skip to main content

Word for Word Index

padma-akṣaḥ
con ojos de loto — Śrīmad-bhāgavatam 3.24.17
padma-palāśa-akṣaḥ
el Señor, cuyos ojos son como los pétalos de una flor de loto — Śrīmad-bhāgavatam 4.20.20
padma-palāśa-akṣāḥ
con ojos como los pétalos de una flor de loto — Śrīmad-bhāgavatam 6.1.34-36
pādma-anuvṛttyā
por el pedido de aquel que nace del loto — Śrīmad-bhāgavatam 3.1.26
kṛṣṇa-aṅghri-padma
de los pies de loto del Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.33
padma-bhavaḥ
el Señor Brahmā, que nació de la flor de loto — Śrīmad-bhāgavatam 8.21.2-3
śaṅkha-cakra-gadā-padma
de la caracola, el disco, la maza y la flor de loto — Śrīmad-bhāgavatam 10.3.30
padma-garbha
el interior de un loto — Śrīmad-bhāgavatam 3.28.13
hṛt-padma-karṇikā
el verticilo de la flor de loto del corazón — Śrīmad-bhāgavatam 4.8.50
padma-ja
el Señor Brahmā (nacido del loto) — Śrīmad-bhāgavatam 7.10.50
padma-ja-ādibhiḥ
el Señor Brahmā y otros — Śrīmad-bhāgavatam 7.15.77
padma-jaḥ
el Señor Brahmā, que ha nacido de una flor de loto — Śrīmad-bhāgavatam 8.16.24
padma-karaḥ
la mano de loto — Śrīmad-bhāgavatam 7.9.26
padma-karā
la diosa de la fortuna, que lleva una flor de loto en la mano — Śrīmad-bhāgavatam 4.20.27
padma-karām
con una flor de loto en la mano — Śrīmad-bhāgavatam 8.8.14
padma-kośa
capullos de loto — Śrīmad-bhāgavatam 3.23.33
el verticilo de la flor de loto — Śrīmad-bhāgavatam 4.24.45-46
padma-kośam
el verticilo del loto — Śrīmad-bhāgavatam 3.10.8
padma-kośaḥ
capullo de una flor de loto — Śrīmad-bhāgavatam 3.8.14
la flor de loto — Śrīmad-bhāgavatam 4.25.28
la marca del verticilo de una flor de loto — Śrīmad-bhāgavatam 9.20.24-26
padma-kośe
en el loto de — Śrīmad-bhāgavatam 4.9.2
padma-koṣaḥ
una flor de loto — Śrīmad-bhāgavatam 9.1.9
padma-palāśa-locanāt
de la Suprema Personalidad de Dios, de ojos de loto — Śrīmad-bhāgavatam 4.8.23
padma-maye
hecha de un loto — Śrīmad-bhāgavatam 4.18.17
padma-mudrā
marcados con la señal del loto — Śrīmad-bhāgavatam 3.24.17
mukha-padma
cara como loto — Śrīmad-bhāgavatam 3.5.41
padma-mālinam
adornado con un collar de flores de loto — Śrīmad-bhāgavatam 9.16.2
nābhi-padma
la flor de loto umbilical — Śrīmad-bhāgavatam 3.9.2
padma-padbhyām
con Sus pies de loto — Śrīmad-bhāgavatam 9.10.4
padma-ākara
los lugares donde nacen los lotos, o bellos estanques de agua — Śrīmad-bhāgavatam 1.11.12
padma-āsavam
néctar de la flor de loto — Śrīmad-bhāgavatam 1.18.12
padma
flor de loto — Śrīmad-bhāgavatam 2.8.9, CC Ādi-līlā 5.27-28, CC Ādi-līlā 17.13, CC Madhya-līlā 20.287
loto — Śrīmad-bhāgavatam 3.9.21, Śrīmad-bhāgavatam 3.15.44, Śrīmad-bhāgavatam 3.16.7
parecidos al loto — Śrīmad-bhāgavatam 3.16.11
flor de loto — Śrīmad-bhāgavatam 3.19.7, Śrīmad-bhāgavatam 3.21.45-47, Śrīmad-bhāgavatam 4.24.22, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 4.24.52, CC Ādi-līlā 5.102
lotos — Śrīmad-bhāgavatam 3.21.9, Śrīmad-bhāgavatam 4.9.64
del loto — Śrīmad-bhāgavatam 4.9.14
una flor de loto — Śrīmad-bhāgavatam 6.18.41
de los lotos — Śrīmad-bhāgavatam 8.2.14-19