Skip to main content

Word for Word Index

paḍe aśru-dhāra
de sus ojos caían lágrimas — CC Antya-līlā 2.63
aśru paḍe
las lágrimas caían — CC Antya-līlā 6.29
bhakti-pade
con servicio devocional — CC Madhya-līlā 6.261
la palabra bhakti-padeCC Madhya-līlā 6.262
paḍe daṇḍa-vat hañā
se postra, tendiéndose derecho como una vara. — CC Madhya-līlā 24.271
dharā paḍe
sería capturado. — CC Antya-līlā 6.158
jhāṅpa diyā paḍe
salta y cae — CC Madhya-līlā 17.154
vṛndāvana-dāsa-pade
a los pies de loto de Śrīla Vṛndāvana dāsa Ṭhākura — CC Ādi-līlā 8.40
ei pade
debido a esta línea — CC Antya-līlā 10.69
ei mantra paḍe
recita este mantraCC Madhya-līlā 15.11
eka pāde
en una línea — CC Ādi-līlā 16.67
guṇa-śloka paḍe
cantaron versos acerca de las cualidades trascendentales. — CC Madhya-līlā 17.209
śivānande gāli pāḍe
hablaba mal de Śivānanda — CC Antya-līlā 12.19
gītā paḍe
lee la Bhagavad-gītāCC Madhya-līlā 9.95
nāhi pāḍe kāṇe
él no escucha — CC Antya-līlā 13.133
kṛṣṇa-pade
a los pies de loto de Kṛṣṇa — CC Ādi-līlā 8.16, CC Madhya-līlā 24.198
a los pies de loto de Kṛṣṇa — CC Antya-līlā 3.178, CC Antya-līlā 3.185, CC Antya-līlā 7.108
kṣaṇe paḍe
a veces cae — CC Madhya-līlā 4.22
prabhu-pade milāilā
llevó a conocer a Śrī Caitanya Mahāprabhu — CC Antya-līlā 2.90
mukti-pade
la palabra mukti-padeCC Madhya-līlā 6.262
como servicio devocional — CC Antya-līlā 9.77
nā paḍe
no leyó — CC Antya-līlā 1.112
pade pade
a cada paso. — Śrīmad-bhāgavatam 4.26.16, Śrīmad-bhāgavatam 8.18.20, CC Madhya-līlā 25.152
pade
a los pies de loto — Śrīmad-bhāgavatam 1.15.47-48, CC Madhya-līlā 1.287, CC Madhya-līlā 3.219, CC Madhya-līlā 4.213, CC Madhya-līlā 5.158, CC Madhya-līlā 5.161, CC Madhya-līlā 6.272, CC Madhya-līlā 6.286, CC Madhya-līlā 7.155, CC Madhya-līlā 8.313, CC Madhya-līlā 9.365, CC Madhya-līlā 10.190, CC Madhya-līlā 11.243, CC Madhya-līlā 12.222, CC Madhya-līlā 13.209, CC Madhya-līlā 14.257, CC Madhya-līlā 15.302, CC Madhya-līlā 16.290, CC Madhya-līlā 17.234, CC Madhya-līlā 18.229, CC Madhya-līlā 19.238, CC Madhya-līlā 19.257, CC Madhya-līlā 20.406, CC Madhya-līlā 21.149, CC Madhya-līlā 22.169, CC Madhya-līlā 23.127, CC Madhya-līlā 24.355, CC Antya-līlā 1.223, CC Antya-līlā 2.172, CC Antya-līlā 3.272, CC Antya-līlā 4.239, CC Antya-līlā 5.164, CC Antya-līlā 6.329, CC Antya-līlā 7.67, CC Antya-līlā 7.173, CC Antya-līlā 8.103, CC Antya-līlā 9.153, CC Antya-līlā 10.162, CC Antya-līlā 11.108, CC Antya-līlā 12.155, CC Antya-līlā 13.139, CC Antya-līlā 14.123, CC Antya-līlā 15.99, CC Antya-līlā 17.73, CC Antya-līlā 18.121, CC Antya-līlā 19.112, CC Antya-līlā 20.153
a los pies de loto — CC Ādi-līlā 1.110, CC Ādi-līlā 2.121, CC Ādi-līlā 4.277, CC Ādi-līlā 5.235, CC Ādi-līlā 6.120, CC Ādi-līlā 7.171, CC Ādi-līlā 8.85, CC Ādi-līlā 9.55, CC Ādi-līlā 10.164, CC Ādi-līlā 11.61, CC Ādi-līlā 14.97, CC Ādi-līlā 15.34, CC Ādi-līlā 16.111, CC Madhya-līlā 15.9
a los pies de loto de — CC Ādi-līlā 3.114
a sus pies de loto — CC Ādi-līlā 12.96
a los pies — CC Ādi-līlā 15.8
cae — CC Ādi-līlā 17.208
pies de loto — CC Madhya-līlā 10.134
en cada palabra — CC Madhya-līlā 24.10
con piernas — CC Antya-līlā 18.88
en varios pasos — CC Antya-līlā 20.62
prabhu-pade
a los pies de loto del Señor — CC Ādi-līlā 10.34, CC Ādi-līlā 16.107
a los pies de loto del Señor — CC Madhya-līlā 1.221, CC Madhya-līlā 6.281, CC Madhya-līlā 11.42, CC Madhya-līlā 12.43
a los pies de loto del Señor Caitanya Mahāprabhu — CC Madhya-līlā 9.57
bajo el refugio de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 10.184
a los pies de loto de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 11.171, CC Madhya-līlā 17.93, CC Antya-līlā 9.96
a los pies de loto del Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 12.8
por los pies de loto de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 12.13