Skip to main content

Word for Word Index

artha-padavīm
el sendero de mi objetivo — Śrīmad-bhāgavatam 7.7.9
draviṇa-padavīm
la manera de obtener esa riqueza — Śrīmad-bhāgavatam 5.8.23
dākṣiṇya-dṛṣṭi-padavīm
la posición otorgada por la misericordiosa mirada — Śrīmad-bhāgavatam 8.23.7
karma-padavīm
el sendero de las actividades fruitivas — Śrīmad-bhāgavatam 3.31.16
padavīm
glorias — Śrīmad-bhāgavatam 1.3.38
glorias — Śrīmad-bhāgavatam 3.1.42
situación — Śrīmad-bhāgavatam 3.13.28
el sendero — Śrīmad-bhāgavatam 3.24.34, Śrīmad-bhāgavatam 3.27.3
morada — Śrīmad-bhāgavatam 3.32.43, Śrīmad-bhāgavatam 4.23.31
sendero — Śrīmad-bhāgavatam 4.8.31
el menor rastro — Śrīmad-bhāgavatam 4.13.49
posición — Śrīmad-bhāgavatam 5.1.5, Śrīmad-bhāgavatam 5.1.38, Śrīmad-bhāgavatam 8.6.20
el camino — Śrīmad-bhāgavatam 5.9.13
posición de liberación — Śrīmad-bhāgavatam 7.14.1
la posición — Śrīmad-bhāgavatam 7.14.14, Śrīmad-bhāgavatam 7.15.74
el lugar — Śrīmad-bhāgavatam 8.12.31
ṛṣabha-padavīm
la senda del rey Ṛṣabhadeva — Śrīmad-bhāgavatam 5.15.1
suta-padavīm
el lugar en que estaba su hijo — Śrīmad-bhāgavatam 10.7.24