Skip to main content

Word for Word Index

padam atra
he aquí a la misma Personalidad de Dios, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.10.23
bahu-pādam
con muchas piernas — Śrīmad-bhāgavatam 4.29.2
bhagavat-padam
a la morada de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 4.12.24
el reino de Dios — Śrīmad-bhāgavatam 4.23.27
catuḥ-padām
de aquellos que tienen cuatro piernas — Śrīmad-bhāgavatam 1.13.47
catuḥ-pādam
con cuatro piernas — Śrīmad-bhāgavatam 4.29.2
en cuatro partes — Śrīmad-bhāgavatam 8.14.5
citra-padam
decorativo — Śrīmad-bhāgavatam 1.5.10
florido — Śrīmad-bhāgavatam 4.21.20
dvi-padām
de los seres humanos, que tienen dos piernas — Śrīmad-bhāgavatam 6.4.9
eka-pādam
solo una pata — Śrīmad-bhāgavatam 1.16.20
govatsa-padam
como la huella de la pezuña de un ternero — Śrīmad-bhāgavatam 10.2.30
indra-padam
el puesto de indraŚrīmad-bhāgavatam 8.13.13
jana-padam
el estado — Śrīmad-bhāgavatam 4.14.39-40
ciudad — Śrīmad-bhāgavatam 4.25.47
a la ciudad o pueblo — Śrīmad-bhāgavatam 7.2.12
kala-padam
canciones placenteras — Śrīmad-bhāgavatam 3.2.34
kaṇva-āśrama-padam
to the residence of Kaṇva — Śrīmad-bhāgavatam 9.20.8-9
labdha-padam
fijada — Śrīmad-bhāgavatam 3.28.20
nṛsiṁha-pādam
a los pies de loto del Señor Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.14
padam
posición — Bg. 2.51, Śrīmad-bhāgavatam 1.12.27
situación — Bg. 8.11, Bg. 15.3-4, Bg. 15.5, Śrīmad-bhāgavatam 2.2.18, Śrīmad-bhāgavatam 2.7.10
personalidad — Śrīmad-bhāgavatam 2.1.19
pies de loto — Śrīmad-bhāgavatam 2.2.18
el lugar. — Śrīmad-bhāgavatam 2.6.11
fase suprema — Śrīmad-bhāgavatam 2.7.47
posición máxima — Śrīmad-bhāgavatam 3.2.12
morada — Śrīmad-bhāgavatam 3.2.20, Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 4.12.35
pies — Śrīmad-bhāgavatam 3.3.3, Śrīmad-bhāgavatam 3.25.28, Śrīmad-bhāgavatam 4.12.30
posiciones respectivas — Śrīmad-bhāgavatam 3.6.12
puesto — Śrīmad-bhāgavatam 3.6.14, Śrīmad-bhāgavatam 4.24.29
en posición — Śrīmad-bhāgavatam 3.6.25
a la morada. — Śrīmad-bhāgavatam 3.14.6, CC Ādi-līlā 3.66, CC Ādi-līlā 4.51
ningún sitio. — Śrīmad-bhāgavatam 3.17.6
el receptáculo — Śrīmad-bhāgavatam 3.19.38
mundo material — Śrīmad-bhāgavatam 3.21.20
pies. — Śrīmad-bhāgavatam 3.24.28
el estado de comprensión — Śrīmad-bhāgavatam 3.26.21
región. — Śrīmad-bhāgavatam 3.30.33
a la posición trascendental — Śrīmad-bhāgavatam 3.32.25