Skip to main content

Word for Word Index

catuḥ-padaḥ
los de cuatro piernas (bueyes). — Śrīmad-bhāgavatam 5.1.14
de cuatro patas — Śrīmad-bhāgavatam 5.18.27
los animales de cuatro patas, como el ciervo. — Śrīmad-bhāgavatam 6.4.9
dvi-padaḥ
de dos piernas — Śrīmad-bhāgavatam 5.18.27
jana-padaḥ
deseando servir a la gente — Śrīmad-bhāgavatam 5.4.5
sthiti-padaḥ
el depósito de toda opulencia material — Śrīmad-bhāgavatam 2.6.19
āśrita-padaḥ
alma rendida — Śrīmad-bhāgavatam 2.7.42
aquellos que se han refugiado en el Señor — CC Madhya-līlā 6.235
tīrtha-padaḥ
del Señor Supremo — Śrīmad-bhāgavatam 3.1.17
cuyos pies de loto constituyen todos los lugares de peregrinaje — Śrīmad-bhāgavatam 3.5.11
aquel cuyos pies de loto son iguales que un lugar de peregrinaje — Śrīmad-bhāgavatam 3.5.41
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.23.42
el Señor, a cuyos pies descansan los lugares sagrados — Śrīmad-bhāgavatam 9.5.16
de la Suprema Personalidad de Dios, a cuyos pies de loto reposan todos los lugares de peregrinaje — CC Madhya-līlā 8.72
padaḥ
un reino — Śrīmad-bhāgavatam 5.24.28
del lugar — Śrīmad-bhāgavatam 10.2.38
upānat-padaḥ
para la persona que tiene zapatos — Śrīmad-bhāgavatam 7.15.17
rūḍha-padaḥ
cuando se complica — Śrīmad-bhāgavatam 10.4.38