Skip to main content

Word for Word Index

paḍe aśru-dhāra
de sus ojos caían lágrimas — CC Antya-līlā 2.63
aśru paḍe
las lágrimas caían — CC Antya-līlā 6.29
paḍe daṇḍa-vat hañā
se postra, tendiéndose derecho como una vara. — CC Madhya-līlā 24.271
dharā paḍe
sería capturado. — CC Antya-līlā 6.158
jhāṅpa diyā paḍe
salta y cae — CC Madhya-līlā 17.154
ei mantra paḍe
recita este mantraCC Madhya-līlā 15.11
guṇa-śloka paḍe
cantaron versos acerca de las cualidades trascendentales. — CC Madhya-līlā 17.209
gītā paḍe
lee la Bhagavad-gītāCC Madhya-līlā 9.95
kṣaṇe paḍe
a veces cae — CC Madhya-līlā 4.22
nā paḍe
no leyó — CC Antya-līlā 1.112
paḍe
caen — CC Ādi-līlā 4.85, CC Madhya-līlā 25.127
ocurre — CC Ādi-līlā 4.193
cae — CC Ādi-līlā 5.226, CC Madhya-līlā 13.85, CC Madhya-līlā 13.108, CC Madhya-līlā 14.218
hay — CC Ādi-līlā 16.85
fluyen — CC Ādi-līlā 17.219
ellos estudian — CC Ādi-līlā 17.253
recita — CC Madhya-līlā 1.57, CC Madhya-līlā 2.17, CC Madhya-līlā 2.44, CC Madhya-līlā 17.35, CC Madhya-līlā 19.99, CC Antya-līlā 13.129, CC Antya-līlā 15.69, CC Antya-līlā 15.77, CC Antya-līlā 16.51, CC Antya-līlā 17.30, CC Antya-līlā 17.50, CC Antya-līlā 18.8, CC Antya-līlā 20.15, CC Antya-līlā 20.65
se postró — CC Madhya-līlā 1.67, CC Madhya-līlā 9.320, CC Madhya-līlā 11.186
postrarse — CC Madhya-līlā 1.185, CC Madhya-līlā 1.220
Se desploma — CC Madhya-līlā 2.8
recita — CC Madhya-līlā 2.35, CC Madhya-līlā 13.122, CC Madhya-līlā 13.133, CC Madhya-līlā 14.12, CC Madhya-līlā 15.268, CC Madhya-līlā 21.111
cae — CC Madhya-līlā 3.123, CC Madhya-līlā 3.163, CC Madhya-līlā 6.208, CC Madhya-līlā 7.48, CC Madhya-līlā 17.56, CC Madhya-līlā 17.150, CC Madhya-līlā 18.73, CC Madhya-līlā 19.162
caiga — CC Madhya-līlā 3.166
a veces cae — CC Madhya-līlā 4.144
lee — CC Madhya-līlā 4.191, CC Madhya-līlā 6.278, CC Madhya-līlā 9.94, CC Antya-līlā 7.96, CC Antya-līlā 7.114, CC Antya-līlā 14.46
se postra — CC Madhya-līlā 5.111, CC Madhya-līlā 17.158, CC Madhya-līlā 18.204, CC Madhya-līlā 18.209
cayó — CC Madhya-līlā 9.55, CC Madhya-līlā 19.111, CC Antya-līlā 15.57
caen — CC Madhya-līlā 9.232, CC Madhya-līlā 10.179, CC Antya-līlā 17.46
había — CC Madhya-līlā 9.287
estudian — CC Madhya-līlā 9.305
estudia — CC Madhya-līlā 9.308
se postraron — CC Madhya-līlā 10.48, CC Madhya-līlā 10.49, CC Madhya-līlā 19.46, CC Antya-līlā 4.17, CC Antya-līlā 10.45
falls down — CC Madhya-līlā 11.150
pisa — CC Madhya-līlā 13.83
caía — CC Madhya-līlā 13.109
se postra — CC Madhya-līlā 14.6
se postró — CC Madhya-līlā 16.104, CC Madhya-līlā 16.224
caían — CC Madhya-līlā 16.104, CC Madhya-līlā 16.259
fall down — CC Madhya-līlā 17.33
Se postra — CC Madhya-līlā 17.155