Skip to main content

Word for Word Index

pṛthak
de manera diferente — Śrīmad-bhāgavatam 3.28.39
diferente — Śrīmad-bhāgavatam 3.28.40, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 4.7.38, Śrīmad-bhāgavatam 7.15.14
con desigualdad — Śrīmad-bhāgavatam 4.6.47
diferentes — Śrīmad-bhāgavatam 4.18.25, Śrīmad-bhāgavatam 4.25.45, Śrīmad-bhāgavatam 7.4.18
distinta — Śrīmad-bhāgavatam 4.18.26
de distintas maneras. — Śrīmad-bhāgavatam 4.21.22
separadas — Śrīmad-bhāgavatam 5.1.33
separados — Śrīmad-bhāgavatam 5.19.26, Śrīmad-bhāgavatam 5.21.18, Śrīmad-bhāgavatam 5.21.18, Śrīmad-bhāgavatam 6.9.25, Śrīmad-bhāgavatam 7.2.42
distintos — Śrīmad-bhāgavatam 5.26.2
de separación — Śrīmad-bhāgavatam 6.16.35
por separado, de manera predominante — Śrīmad-bhāgavatam 7.1.10
algo más. — Śrīmad-bhāgavatam 7.1.26
separado — Śrīmad-bhāgavatam 7.2.43, Śrīmad-bhāgavatam 7.9.20, Śrīmad-bhāgavatam 10.3.15-17
uno a uno. — Śrīmad-bhāgavatam 7.8.37-39
diversas — Śrīmad-bhāgavatam 8.14.9
existir — Śrīmad-bhāgavatam 10.13.39
separadamente — CC Ādi-līlā 1.71
separadas — CC Madhya-līlā 20.194
separado — CC Madhya-līlā 20.211, CC Madhya-līlā 20.310
aparte — CC Antya-līlā 6.112
por separado — CC Antya-līlā 19.13
pṛthak-vidhāḥ
dispuestas de diversas maneras. — Bg. 10.4-5
pṛthak-vidham
de diferentes clases — Bg. 18.14
en diversidad — Śrīmad-bhāgavatam 9.16.37
pṛthak-vidhān
diferentes — Bg. 18.21
pṛthak-vidha
diversidad — Śrīmad-bhāgavatam 4.21.34
pṛthak-vibhātāḥ
con independencia de Ti — Śrīmad-bhāgavatam 8.6.15
pṛthak-ātmanām
entidades vivientes con un cuerpo material que es distinto del alma — Śrīmad-bhāgavatam 8.24.30