Skip to main content

Word for Word Index

pūrva-pakṣa-apara-pakṣābhyām
con los períodos creciente y menguante — Śrīmad-bhāgavatam 5.22.9
pūrva-aparam
el principio y el final — Śrīmad-bhāgavatam 10.9.13-14
pūrva-deha
de Su encarnación anterior — Śrīmad-bhāgavatam 4.17.6-7
pūrva-diṣṭam
fijado de antemano conforme a los actos pasados — Śrīmad-bhāgavatam 6.17.17
pūrva-viṣṭi-gṛhītaiḥ
otros a quienes en el pasado se había forzado a ese trabajo — Śrīmad-bhāgavatam 5.10.1
ikṣvāku-pūrva-jān
el mayor de los cuales se llamó Ikṣvāku — Śrīmad-bhāgavatam 9.2.2
pūrva-ja
el primogénito — Śrīmad-bhāgavatam 2.5.1
¡oh, Personalidad de Dios original! — Śrīmad-bhāgavatam 7.10.26
pūrva jaiḥ
conocimiento propuesto por un filósofo anterior — Śrīmad-bhāgavatam 2.8.25
pūrva-jaiḥ
por tus antepasados — Śrīmad-bhāgavatam 8.19.15
pūrva-jāḥ
nacidos con anterioridad — Śrīmad-bhāgavatam 3.15.12
nacidos antes — Śrīmad-bhāgavatam 7.1.37
sva-pūrva-jāḥ
sus hermanos mayores, que habían ido allí antes. — Śrīmad-bhāgavatam 6.5.25
pūrva-kalevaram
su cuerpo anterior — Śrīmad-bhāgavatam 4.7.58
pūrva-kṛtam
realizada en vidas anteriores — Śrīmad-bhāgavatam 7.10.39
pūrva
anteriormente — Śrīmad-bhāgavatam 2.8.11
en el pasado — Śrīmad-bhāgavatam 4.18.4
pasadas — Śrīmad-bhāgavatam 4.29.66
anteriores — Śrīmad-bhāgavatam 5.14.12
anterior — Śrīmad-bhāgavatam 7.10.54-55
pūrva-vat
exactamente como antes. — Śrīmad-bhāgavatam 2.9.39
como antes — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.22.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, CC Madhya-līlā 14.245
como antes. — Śrīmad-bhāgavatam 3.31.32, Śrīmad-bhāgavatam 4.6.51, Śrīmad-bhāgavatam 6.10.26
como había hecho anteriormente. — Śrīmad-bhāgavatam 6.5.29
como anteriormente — Śrīmad-bhāgavatam 6.19.22, CC Madhya-līlā 25.223
como antes se recomendó — Śrīmad-bhāgavatam 8.16.46
el carro en la misma posición que antes — Śrīmad-bhāgavatam 10.7.12
pūrva-ādibhiḥ
empezando con la frontal — Śrīmad-bhāgavatam 3.12.37
empezando desde la cara del frente — Śrīmad-bhāgavatam 3.12.38
pūrva-vaktrāt
de la boca oriental — Śrīmad-bhāgavatam 3.12.40
pūrva-sevitāḥ
recomendado o hecho por ācāryas anteriores — Śrīmad-bhāgavatam 4.8.58
sva-pūrva
sus anteriores — Śrīmad-bhāgavatam 5.9.3
pūrva-vāsanayā
al dar su fruto los resultados de actividades impías anteriores — Śrīmad-bhāgavatam 5.14.37
pūrva-rūpam
la condición religiosa o irreligiosa del pasado — Śrīmad-bhāgavatam 6.1.48
pūrva-ṛṣayaḥ
los sabios anteriores a ti, como Bhṛgu — Śrīmad-bhāgavatam 7.3.19
pūrva-vairiṇaḥ
antiguo enemigo — Śrīmad-bhāgavatam 8.15.25
pūrva-rājabhiḥ
por los anteriores miembros de la familia real — Śrīmad-bhāgavatam 9.11.31-34
pūrva-sarge
en un milenio anterior — Śrīmad-bhāgavatam 10.3.32
pūrva-śatruḥ
tu anterior enemigo — Śrīmad-bhāgavatam 10.4.12