Skip to main content

Word for Word Index

pārṣada-bhūṣaṇāḥ
los adornos, que son acompañantes personales. — Śrīmad-bhāgavatam 6.8.30
pārṣada-gatim
la posición de sirviente personal del Señor — Śrīmad-bhāgavatam 8.4.13
pārṣada-madhye
entre los acompañantes personales — Śrīmad-bhāgavatam 6.5.38
pārṣada-mukhyāḥ
otros jefes de los acompañantes — Śrīmad-bhāgavatam 8.20.32-33
sva-pārṣada-pravaraiḥ
los mejores de los asistentes personales — Śrīmad-bhāgavatam 5.20.40
pārṣada-pravarau
importantes compañeros — Śrīmad-bhāgavatam 3.16.35
sva-pārṣada
asociados propios — Śrīmad-bhāgavatam 2.9.15
de Sus acompañantes — Śrīmad-bhāgavatam 3.19.6
con sus propios acompañantes — Śrīmad-bhāgavatam 5.24.17
a Sus propios acompañantes — Śrīmad-bhāgavatam 5.25.7
sa-pārṣada-yakṣāḥ
con sus acompañantes personales y con los yakṣasŚrīmad-bhāgavatam 4.4.4
sva-pārṣada-sainyam
los soldados de sus propios aliados — Śrīmad-bhāgavatam 4.5.1
pārṣada
servidores — Śrīmad-bhāgavatam 4.19.5
viṣṇu-pārṣada
por los sirvientes del Señor Viṣṇu — Śrīmad-bhāgavatam 8.21.25