Skip to main content

Word for Word Index

abhigṛhīta-pāṇiḥ
humildemente, con las manos juntas. — Śrīmad-bhāgavatam 1.19.12
arīndra-pāṇiḥ
que lleva el disco en la mano para matar a los enemigos. — Śrīmad-bhāgavatam 6.8.20
darbha-pāṇiḥ
con hierba kuśapurificada en la mano — Śrīmad-bhāgavatam 7.12.4
daṇḍa-pāṇiḥ
la mano del castigo — Śrīmad-bhāgavatam 4.16.18
daṇḍa-pāṇiḥ iva
como Yamarāja — Śrīmad-bhāgavatam 5.10.7
dhanuḥ-pāṇiḥ
con su arco y flechas — Śrīmad-bhāgavatam 9.7.16
gadā-pāṇiḥ
con su poderosa maza en mano — Śrīmad-bhāgavatam 1.9.15
con una maza en la mano — Śrīmad-bhāgavatam 3.17.20
con la maza en la mano — Śrīmad-bhāgavatam 5.24.27
kalasa-pāṇiḥ
con un jarro en la mano — Śrīmad-bhāgavatam 8.9.16-17
khaḍga-pāṇiḥ
empuñando una espada — Śrīmad-bhāgavatam 10.1.35
kuśa-pāṇiḥ
con hierba kuśa en los dedos — Śrīmad-bhāgavatam 4.21.18
vīṇā-pāṇiḥ
aquel que lleva una vīṇā en la mano — Śrīmad-bhāgavatam 1.5.1
śūla-pāṇiḥ
aquel que tiene un tridente en la mano — Śrīmad-bhāgavatam 1.15.12
aunque sea tan poderoso como el Señor Śiva (Śūlapāṇi). — Śrīmad-bhāgavatam 5.10.25
pāṇiḥ
manos — Śrīmad-bhāgavatam 6.8.4-6
en Su mano — Śrīmad-bhāgavatam 9.10.9
mano — Śrīmad-bhāgavatam 9.18.20-21
vajra-pāṇiḥ
Indra, que siempre lleva el rayo en la mano — Śrīmad-bhāgavatam 8.11.3