Skip to main content

Word for Word Index

pāśa-baddham
atado con sogas — Śrīmad-bhāgavatam 1.7.42
kāla-pāśa-baddhaḥ
atada por las cuerdas del tiempo, o Yamarāja — Śrīmad-bhāgavatam 5.26.8
pāśa-bandhanāt
de ser atado con cuerdas como un animal. — Śrīmad-bhāgavatam 9.16.31
pāśa-bandhāt
de ser apresado con las cuerdas de Varuṇa — Śrīmad-bhāgavatam 8.22.3
pāśa-bhṛtaḥ
quienes llevan cuerdas (para apresar a los pecadores) — Śrīmad-bhāgavatam 6.1.19
pāśa-hastān
con cuerdas en las manos — Śrīmad-bhāgavatam 6.1.28-29
kāla-pāśa-āvṛtaḥ
atado por las reglas y regulaciones de Yamarāja — Śrīmad-bhāgavatam 10.4.43
mṛtyu-pāśa
la cadena de nacimiento y muerte — Śrīmad-bhāgavatam 3.14.5
satya-pāśa-parivīta-pituḥ
de Su padre, que se vio atado por la promesa que hizo a su esposa — Śrīmad-bhāgavatam 9.10.8
pāśa
el lazo — Śrīmad-bhāgavatam 3.30.17
cuerda — Śrīmad-bhāgavatam 6.4.35-39
del enredo — Śrīmad-bhāgavatam 8.3.17
pāśa-pāṇayaḥ
con cuerdas en las manos. — Śrīmad-bhāgavatam 6.2.30
sneha-pāśa
los nudos del afecto — Śrīmad-bhāgavatam 6.5.40
vāruṇa-pāśa-yantritaḥ
atado con las cuerdas de Varuṇa — Śrīmad-bhāgavatam 8.22.14