Skip to main content

Word for Word Index

diva-okasaḥ
los semidioses (que habitan los planetas superiores). — Śrīmad-bhāgavatam 3.17.1
todos los semidioses — Śrīmad-bhāgavatam 4.13.33
los semidioses. — Śrīmad-bhāgavatam 7.2.9
jambū-dvīpa-okasaḥ
los habitantes de Jambūdvīpa — Śrīmad-bhāgavatam 5.2.1
kuśa-dvīpa-okasaḥ
los habitantes de la isla de Kuśadvīpa — Śrīmad-bhāgavatam 5.20.16
hṛta-okasaḥ
cuyas moradas habían sido tomadas por Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.8.26
jala-okasaḥ
el cocodrilo, que tiene su hogar en el agua. — Śrīmad-bhāgavatam 8.2.30
nabha-okasaḥ
los habitantes del cielo, o los pájaros — Śrīmad-bhāgavatam 2.6.13-16
aves — Śrīmad-bhāgavatam 2.10.37-40
vana-okasaḥ
viviendo en el bosque — Śrīmad-bhāgavatam 4.9.20-21
los habitantes del bosque — Śrīmad-bhāgavatam 5.19.7
comportándose exactamente como un animal de la jungla — Śrīmad-bhāgavatam 7.2.7-8
okasaḥ
que tienen su morada. — Śrīmad-bhāgavatam 6.4.19
vraja-okasaḥ
los aldeanos pastores de vacas — Śrīmad-bhāgavatam 7.7.54
habitantes de Vraja — Śrīmad-bhāgavatam 10.6.33
los habitantes de Vrajabhūmi que estaban alejados de ese lugar — Śrīmad-bhāgavatam 10.6.41
a los habitantes de Vraja — Śrīmad-bhāgavatam 10.7.6
todos los habitantes de Vrajabhūmi, Vṛndāvana — Śrīmad-bhāgavatam 10.12.15
pura-okasaḥ
que eran habitantes de las tres residencias aéreas ya mencionadas — Śrīmad-bhāgavatam 7.10.59
salila-okasaḥ
pues soy un pez grande — Śrīmad-bhāgavatam 8.24.22

Filter by hierarchy