Skip to main content

Word for Word Index

nīla-abja
flores de loto azules — CC Antya-līlā 18.94
nīla-abje
las flores de loto azules — CC Antya-līlā 18.94
nīla-alaka
rizos azul oscuro — Śrīmad-bhāgavatam 4.7.20
surendra-nīla-dyutiḥ
Kṛṣṇa, cuyo lustre corporal es como la joya indranīlaCC Antya-līlā 19.35
indra-nīla
la gema indranīlaCC Antya-līlā 19.41
nīla-lohitaḥ
mezcla de azul y rojo. — Śrīmad-bhāgavatam 3.12.7
Rudra, cuyo color es mezcla de azul y rojo — Śrīmad-bhāgavatam 3.12.15
ā-nīla-niṣadha-āyatau
hacia el norte hasta el monte Nīla, y hacia el sur hasta el monte Niṣadha — Śrīmad-bhāgavatam 5.16.10
nīla
azulado — Śrīmad-bhāgavatam 2.2.11
oscuro — Śrīmad-bhāgavatam 3.20.31
azul negruzco — Śrīmad-bhāgavatam 3.21.9
azul — Śrīmad-bhāgavatam 4.24.21
zafiros — Śrīmad-bhāgavatam 4.25.15
con reflejos azules — Śrīmad-bhāgavatam 4.25.31
azulado — Śrīmad-bhāgavatam 4.26.23
azuladas — Śrīmad-bhāgavatam 8.12.20
Nīla — Śrīmad-bhāgavatam 9.10.16
por el mono llamado Nīla — Śrīmad-bhāgavatam 9.10.19
azul — CC Madhya-līlā 9.156
nīla-utpala
loto azul — Śrīmad-bhāgavatam 3.28.13
flores de loto azules — Śrīmad-bhāgavatam 5.24.10
y la flor de loto azul — CC Madhya-līlā 2.33
nīla-ādayaḥ
las montañas encabezadas por Nīla — Śrīmad-bhāgavatam 5.16.9
nīla-vāsāḥ
cubierto con ropas azules — Śrīmad-bhāgavatam 5.25.7