Skip to main content

Word for Word Index

nārāyaṇa-aṁśa-aṁśam
la porción plenaria de la porción plenaria de Nārāyaṇa — Śrīmad-bhāgavatam 9.15.17-19
nārāyaṇa-bhede
conforme a la opinión distinta sobre los rasgos del cuerpo del Señor Nārāyaṇa — CC Madhya-līlā 20.239
dekhi’ nārāyaṇa
después de visitar al Señor Nārāyaṇa — CC Madhya-līlā 24.230
dāsa nārāyaṇa
Nārāyaṇa dāsa. — CC Ādi-līlā 12.61
dāsa-nārāyaṇa
Nārāyaṇa dāsa. — CC Madhya-līlā 18.51
ei nārāyaṇa
Él es la Suprema Personalidad de Dios, Nārāyaṇa mismo — CC Madhya-līlā 17.109
nārāyaṇa-guṇān
las cualidades de Nārāyaṇa — Śrīmad-bhāgavatam 7.1.3
nārāyaṇa-gṛhītayā
completamente controlada por la misericordia de Nārāyaṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.9.48
nārāyaṇa haite
por encima del Señor Nārāyaṇa — CC Madhya-līlā 9.144
hari kṛṣṇa nārāyaṇa
los santos nombres de Śrī Hari, Śrī Kṛṣṇa y Śrī Nārāyaṇa — CC Ādi-līlā 17.218
nārāyaṇa-hṛdi
sobre el corazón de Nārāyaṇa — CC Antya-līlā 20.60
jaṅgama-nārāyaṇa
Nārāyaṇa que camina. — CC Madhya-līlā 18.109
nārāyaṇa-kalāḥ
a las expansiones plenarias del Señor Nārāyaṇa — CC Madhya-līlā 24.123
kṛṣṇa-nārāyaṇa
Kṛṣṇa y Nārāyaṇa — CC Madhya-līlā 9.115
el Señor Kṛṣṇa y el Señor Nārāyaṇa — CC Madhya-līlā 9.153
lakṣmī-nārāyaṇa
la diosa de la fortuna y Nārāyaṇa. — CC Ādi-līlā 15.20
la Deidad del Señor Nārāyaṇa con madre Lakṣmī, la diosa de la fortuna — CC Madhya-līlā 9.69
las Deidades del Señor Nārāyaṇa y la diosa de la fortuna, Lakṣmī — CC Madhya-līlā 9.109
la Deidad de madre diosa de la fortuna y Nārāyaṇa — CC Madhya-līlā 9.159
nārāyaṇa-mukhāt
de la boca de Nārāyaṇa — Śrīmad-bhāgavatam 7.11.5
namaḥ nārāyaṇa
todo respeto a Nārāyaṇa — CC Ādi-līlā 17.288
nara-nārāyaṇa-ākhyam
llamado Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.4.5
nara-nārāyaṇa-ākhyaḥ
que recibe el nombre de Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.19.9
nara-nārāyaṇa-āśramam
al āśrama de Nara-Nārāyaṇa. — Śrīmad-bhāgavatam 9.1.31
nara-nārāyaṇa
Nara-Nārāyaṇa — CC Ādi-līlā 2.113
Śrī Nara-Nārāyaṇa — CC Ādi-līlā 5.129
nārāyaṇa
la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.26, Śrīmad-bhāgavatam 2.1.6
la Personalidad de Dios Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.15.47-48
el Señor Supremo — Śrīmad-bhāgavatam 2.5.15, Śrīmad-bhāgavatam 2.5.15, Śrīmad-bhāgavatam 2.5.15
por Nārāyaṇa — Śrīmad-bhāgavatam 4.11.1
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.13.19-20, Śrīmad-bhāgavatam 8.11.44, CC Madhya-līlā 25.83
¡oh, Nārāyaṇa! — Śrīmad-bhāgavatam 6.2.8
Nārāyaṇa — Śrīmad-bhāgavatam 6.2.34, Śrīmad-bhāgavatam 6.3.10, CC Ādi-līlā 2.39, CC Ādi-līlā 2.48, CC Ādi-līlā 2.56, CC Madhya-līlā 13.37
el nombre del Señor, Nārāyaṇa — Śrīmad-bhāgavatam 6.3.24
la morada de todas las entidades vivientes, Nārāyaṇa — Śrīmad-bhāgavatam 6.9.33
¡oh, Señor Nārāyaṇa! — Śrīmad-bhāgavatam 7.7.35
¡oh, mi Señor, Nārāyaṇa! — Śrīmad-bhāgavatam 8.3.32
el Señor Nārāyaṇa — CC Ādi-līlā 1.78, CC Ādi-līlā 2.23, CC Ādi-līlā 2.28, CC Ādi-līlā 2.34, CC Ādi-līlā 2.35, CC Ādi-līlā 2.35, CC Ādi-līlā 2.57, CC Ādi-līlā 2.58, CC Ādi-līlā 2.61, CC Ādi-līlā 2.71, CC Ādi-līlā 2.84, CC Ādi-līlā 2.85, CC Ādi-līlā 2.115, CC Ādi-līlā 3.70, CC Ādi-līlā 4.11-12, CC Ādi-līlā 5.107
Nārāyaṇa. — CC Ādi-līlā 2.42, CC Ādi-līlā 2.46, CC Ādi-līlā 2.57, CC Ādi-līlā 3.70
el Señor Nārāyaṇa. — CC Ādi-līlā 2.47, CC Ādi-līlā 5.62