Skip to main content

Word for Word Index

nyasta-daṇḍa-arpita-aṅghraye
cuyos pies de loto son adorados por sabios que están más allá de todo castigo. — Śrīmad-bhāgavatam 9.11.7
nyasta-daṇḍa
aquel que ha aceptado la vara de la orden de renuncia — Śrīmad-bhāgavatam 1.13.30
nyasta-daṇḍaḥ
un sannyāsīŚrīmad-bhāgavatam 5.13.15
habiendo abandonado sus armas de kṣatriya (el arco, las flechas y el hacha) — Śrīmad-bhāgavatam 9.16.26
nyasta-daṇḍāya
al indulgente — Śrīmad-bhāgavatam 3.14.35
nyasta-daṇḍāḥ
personas que han abandonado la actitud de envidia hacia los demás — Śrīmad-bhāgavatam 5.14.39
nyasta-dhiyaḥ
aquel que le ha entregado la mente a Él — Śrīmad-bhāgavatam 1.10.11-12
nyasta
entregó — Śrīmad-bhāgavatam 1.19.17
apoyaba — Śrīmad-bhāgavatam 3.17.21
abandonadas — Śrīmad-bhāgavatam 3.32.5, Śrīmad-bhāgavatam 4.21.18, Śrīmad-bhāgavatam 6.16.20
puestos — Śrīmad-bhāgavatam 6.8.12
habiendo abandonado — Śrīmad-bhāgavatam 7.4.37, Śrīmad-bhāgavatam 7.5.56-57
ha sido abandonada — Śrīmad-bhāgavatam 8.21.11
colocó — CC Ādi-līlā 5.224
tat-nyasta
que estaba plenamente consagrado a Él (al Señor Nṛsiṁhadeva) — Śrīmad-bhāgavatam 7.9.7
nyasta-śastrāḥ
despojados de sus armas — Śrīmad-bhāgavatam 10.4.34