Skip to main content

Word for Word Index

nivṛtta-dvaita-dṛṣṭaye
cuya visión se aparta de la dualidad, o que es uno sin par. — Śrīmad-bhāgavatam 6.16.18-19
nivṛtta hañā
deteniendo esa acción — CC Madhya-līlā 16.275
conteniéndose — CC Madhya-līlā 17.23
nija-lābha-nivṛtta-tṛṣṇaḥ
que era completo en Sí mismo y no tenía ningún otro deseo que satisfacer — Śrīmad-bhāgavatam 5.6.19
nivṛtta-mānāya
que ha superado todas las medidas y cálculos materiales — Śrīmad-bhāgavatam 6.4.23
nivṛtta
completamente trascendental a las acciones de las modalidades materiales — Śrīmad-bhāgavatam 1.8.27
siendo detenido — Śrīmad-bhāgavatam 1.9.31
sin esfuerzo — Śrīmad-bhāgavatam 3.5.6
retiró — Śrīmad-bhāgavatam 3.8.21
libre de — Śrīmad-bhāgavatam 3.9.2, Śrīmad-bhāgavatam 5.4.14
desviado de — Śrīmad-bhāgavatam 3.14.37
trascendidos — Śrīmad-bhāgavatam 3.27.10
liberada — Śrīmad-bhāgavatam 3.33.26
detuvo — Śrīmad-bhāgavatam 5.9.9-10
liberados de — Śrīmad-bhāgavatam 10.1.4