Skip to main content

Word for Word Index

nityam
siempre — Bg. 2.26, Bg. 9.6, Śrīmad-bhāgavatam 10.10.16, CC Antya-līlā 12.1
eternamente — Bg. 3.15, Bg. 11.52, Śrīmad-bhāgavatam 4.21.42, Śrīmad-bhāgavatam 4.24.37, Śrīmad-bhāgavatam 6.5.39, Śrīmad-bhāgavatam 9.1.4, Śrīmad-bhāgavatam 10.1.28, CC Madhya-līlā 24.117
constante — Bg. 13.8-12, Śrīmad-bhāgavatam 2.4.2
regularmente — Śrīmad-bhāgavatam 1.2.18, Śrīmad-bhāgavatam 1.7.11, Śrīmad-bhāgavatam 2.7.53, CC Madhya-līlā 11.32
desde tiempos inmemoriales — Śrīmad-bhāgavatam 1.2.22
constantemente — Śrīmad-bhāgavatam 1.10.27
regularmente, siempre — Śrīmad-bhāgavatam 1.11.25, Śrīmad-bhāgavatam 2.8.4
para siempre — Śrīmad-bhāgavatam 1.14.44
eterno — Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.34
eterno — Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 4.21.38
siempre — Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 3.8.9, Śrīmad-bhāgavatam 3.23.3, Śrīmad-bhāgavatam 4.7.43, Śrīmad-bhāgavatam 4.29.41, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 5.6.4, Śrīmad-bhāgavatam 6.18.52, Śrīmad-bhāgavatam 7.11.15, Śrīmad-bhāgavatam 7.11.26-27, Śrīmad-bhāgavatam 7.13.33, Śrīmad-bhāgavatam 10.4.32
regularmente — Śrīmad-bhāgavatam 3.9.40, Śrīmad-bhāgavatam 4.20.9, Śrīmad-bhāgavatam 4.22.22, Śrīmad-bhāgavatam 4.22.35, Śrīmad-bhāgavatam 7.11.25
constantemente — Śrīmad-bhāgavatam 3.23.1, Śrīmad-bhāgavatam 8.23.10
eterna — Śrīmad-bhāgavatam 3.26.10
eternas — Śrīmad-bhāgavatam 4.22.47
diariamente — Śrīmad-bhāgavatam 4.28.35-36, Śrīmad-bhāgavatam 6.18.57, Śrīmad-bhāgavatam 6.19.9, Śrīmad-bhāgavatam 7.15.70
regularmente conforme a los principios de la naturaleza — Śrīmad-bhāgavatam 5.12.8
el alma espiritual eterna — Śrīmad-bhāgavatam 7.2.49
eternamente. — Śrīmad-bhāgavatam 7.8.46
sin cesar, continuamente — Śrīmad-bhāgavatam 7.11.23
constantemente (ocupados) — Śrīmad-bhāgavatam 10.3.37-38
perpetuamente — Śrīmad-bhāgavatam 10.12.13