Skip to main content

Word for Word Index

praṇaya-bāṣpa-niruddha-avaloka-nayanaḥ
brotar lágrimas de amor en los ojos, impidiendo la visión — Śrīmad-bhāgavatam 5.7.12
niruddha-kaṇṭhaḥ
con la voz entrecortada — Śrīmad-bhāgavatam 6.14.50-51
niruddha-mārgiṇaḥ
por la asfixia, con todas las vías de salida obstruidas — Śrīmad-bhāgavatam 10.12.31
niruddha
siendo suspendidos — Śrīmad-bhāgavatam 1.13.56
obstruyendo — Śrīmad-bhāgavatam 2.2.21
tapaban — Śrīmad-bhāgavatam 3.17.17
en potencia — Śrīmad-bhāgavatam 4.17.33
detuvo — Śrīmad-bhāgavatam 4.23.8

Filter by hierarchy