Skip to main content

Word for Word Index

nirjita-amarāḥ
causando muchos problemas a los semidioses — Śrīmad-bhāgavatam 8.10.19-24
bhāva-nirjita
mente transformada en amor trascendental por el Señor — Śrīmad-bhāgavatam 1.6.16
nirjita-dik-gajendrāḥ
que han vencido a muchos otros héroes tan poderosos como elefantes — Śrīmad-bhāgavatam 5.13.15
nirjita-lokaḥ
que tenía a todo el mundo bajo control — Śrīmad-bhāgavatam 7.4.9-12
nirjita
completamente controlada — Śrīmad-bhāgavatam 1.10.23
completamente controlado — Śrīmad-bhāgavatam 4.31.3
conquistados — Śrīmad-bhāgavatam 5.1.19
conquistó — Śrīmad-bhāgavatam 7.4.19
sometidas — Śrīmad-bhāgavatam 7.7.33
derrotar — Śrīmad-bhāgavatam 7.15.68
que controla completamente — Śrīmad-bhāgavatam 8.5.30
nirjita-ātmā
que dominó a la perfección su mente y su ser — Śrīmad-bhāgavatam 6.8.18
nirjita-ātma
como alguien que ha controlado los sentidos — Śrīmad-bhāgavatam 6.17.10

Filter by hierarchy