Skip to main content

Word for Word Index

bhavānyāḥ śāpa-nimitta-jñaḥ
que conoce la causa de la maldición de Bhavānī, la esposa del Señor Śiva — Śrīmad-bhāgavatam 5.17.15
nimitta-mātram
causa remota — Śrīmad-bhāgavatam 4.11.17
mṛgatva-nimitta
de la causa de un cuerpo de ciervo — Śrīmad-bhāgavatam 5.8.31
nimitta
con objeto de — Śrīmad-bhāgavatam 3.9.14
actividad fruitiva — Śrīmad-bhāgavatam 5.9.9-10
causa — Śrīmad-bhāgavatam 5.19.20
la causa — Śrīmad-bhāgavatam 5.19.20, CC Ādi-līlā 6.14-15
y de la energía material — Śrīmad-bhāgavatam 6.4.23
a fin de — Śrīmad-bhāgavatam 8.5.35
tat-nimitta
por haberla visto — Śrīmad-bhāgavatam 6.1.63