Skip to main content

Word for Word Index

nimitta-aṁśe
en la porción como causa original — CC Ādi-līlā 6.17
bhavānyāḥ śāpa-nimitta-jñaḥ
que conoce la causa de la maldición de Bhavānī, la esposa del Señor Śiva — Śrīmad-bhāgavatam 5.17.15
nimitta-hetu
causa original — CC Ādi-līlā 5.63, CC Ādi-līlā 6.14-15
la causa eficiente — CC Madhya-līlā 20.271
hita-nimitta
en busca de beneficio — CC Antya-līlā 4.140
nimitta-kāraṇa
causa inmediata — CC Ādi-līlā 5.62
causa inmediata. — CC Ādi-līlā 13.75
nimitta kāraṇa
la causa original — CC Ādi-līlā 6.16
kṛṣṇa-sukha-nimitta
para satisfacer a Kṛṣṇa — CC Madhya-līlā 24.25
nimitta-mātram
tan solo el instrumento — Bg. 11.33
causa remota — Śrīmad-bhāgavatam 4.11.17
mṛgatva-nimitta
de la causa de un cuerpo de ciervo — Śrīmad-bhāgavatam 5.8.31
sva-nimitta
por mi propio interés — CC Antya-līlā 10.96
nimitta
con objeto de — Śrīmad-bhāgavatam 3.9.14
actividad fruitiva — Śrīmad-bhāgavatam 5.9.9-10
causa — Śrīmad-bhāgavatam 5.19.20
la causa — Śrīmad-bhāgavatam 5.19.20, CC Ādi-līlā 6.14-15
y de la energía material — Śrīmad-bhāgavatam 6.4.23
a fin de — Śrīmad-bhāgavatam 8.5.35
la causa original — CC Ādi-līlā 6.14-15
tat-nimitta
por haberla visto — Śrīmad-bhāgavatam 6.1.63
prabhura nimitta
para Śrī Caitanya Mahāprabhu — CC Antya-līlā 13.69