Skip to main content

Word for Word Index

kṛta-nija-abhimānasya
que consideraba al ciervo como a su propio hijo — Śrīmad-bhāgavatam 5.8.8
nija-abhimānaḥ
con un concepto de prestigio falso — Śrīmad-bhāgavatam 5.12.5-6
nija-abhīṣṭa
la propia elección — CC Madhya-līlā 22.159
nija-adhara-amṛta
el néctar de Tus labios — CC Antya-līlā 16.133
nija-agrete
frente a él — CC Antya-līlā 11.53
nija-aiśvarya
Su opulencia personal — CC Madhya-līlā 21.145
nija-ajñāne
por su propia falta de conocimiento — CC Madhya-līlā 18.98
nija-amṛta
su néctar personal — CC Madhya-līlā 21.130
nija-jana-anukampita-hṛdayaḥ
cuyo corazón está siempre lleno de misericordia hacia Sus devotos — Śrīmad-bhāgavatam 5.24.27
nija-anurūpe
que seguía estrictamente los principios de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 19.121
nija-anusandhāna
comprensión de Su propia persona — CC Madhya-līlā 13.65
nija-apacaya
su pérdida. — CC Madhya-līlā 15.173
nija-ramaṇa-aruṇa-caraṇa-aravinda
en los rojizos pies de loto del Señor — Śrīmad-bhāgavatam 5.7.12
nija-māyayā arpitam
manifestada por medio de Tu potencia personal — Śrīmad-bhāgavatam 5.18.31
nija-aṁśa
de Su expansión plenaria personal — CC Madhya-līlā 20.307
nija-aṁśena
con todo Su séquito, que es parte de Él — Śrīmad-bhāgavatam 9.3.34
nija-aṅga
de Su propio cuerpo — CC Ādi-līlā 5.96
Su cuerpo personal — CC Madhya-līlā 8.178
cuerpo personal — CC Madhya-līlā 12.138
al propio cuerpo — CC Madhya-līlā 19.232
de Su propio cuerpo — CC Madhya-līlā 20.286
nija-aṅgam
propio cuerpo — CC Ādi-līlā 4.184
nija-aṅkure
mediante sus capullos — CC Antya-līlā 16.148
nija-bala
Tu propia fuerza — CC Madhya-līlā 1.200
nija-bale
dentro de Mi capacidad. — CC Antya-līlā 4.82
nija-bandhanam
que causa su propio cautiverio — Śrīmad-bhāgavatam 6.5.11
nija-karma-bandhanaḥ
que recibe distintas formas corporales como resultado de sus actividades pecaminosas — Śrīmad-bhāgavatam 8.24.47
nija-bhajana
de Su propia adoración — CC Ādi-līlā 3.66
nija bhakta-gaṇe
los devotos de Śrī Caitanya Mahāprabhu — CC Antya-līlā 4.107
nija-bhakta-gaṇe
los devotos personales — CC Madhya-līlā 12.199
Sus devotos íntimos. — CC Madhya-līlā 25.224
nija-bhakta-gaṇa
a Sus devotos personales. — CC Madhya-līlā 13.63
Mis propios devotos. — CC Madhya-līlā 16.257
nija-bhakta-pāśe
a Sus devotos personales — CC Antya-līlā 3.93
nija-bhakta-saṅge
con Sus propios devotos — CC Antya-līlā 8.6
nija bhakte ātmasāt
aceptar de nuevo a Su devoto — CC Antya-līlā 2.169
nija-bhaktera
de Su propio devoto — CC Antya-līlā 1.105
nija-bhakti
Su propia devoción — CC Antya-līlā 2.14
bhava-pāntha-nija-āśrama-āptau
que es el logro del refugio de Kṛṣṇa para las personas que se hallan en el mundo material — Śrīmad-bhāgavatam 6.9.45
nija-bhrame
por su propio error — CC Madhya-līlā 18.101