Skip to main content

Word for Word Index

kṛta-nija-abhimānasya
que consideraba al ciervo como a su propio hijo — Śrīmad-bhāgavatam 5.8.8
nija-abhimānaḥ
con un concepto de prestigio falso — Śrīmad-bhāgavatam 5.12.5-6
nija-jana-anukampita-hṛdayaḥ
cuyo corazón está siempre lleno de misericordia hacia Sus devotos — Śrīmad-bhāgavatam 5.24.27
nija-ramaṇa-aruṇa-caraṇa-aravinda
en los rojizos pies de loto del Señor — Śrīmad-bhāgavatam 5.7.12
nija-māyayā arpitam
manifestada por medio de Tu potencia personal — Śrīmad-bhāgavatam 5.18.31
nija-aṁśena
con todo Su séquito, que es parte de Él — Śrīmad-bhāgavatam 9.3.34
nija-bandhanam
que causa su propio cautiverio — Śrīmad-bhāgavatam 6.5.11
nija-karma-bandhanaḥ
que recibe distintas formas corporales como resultado de sus actividades pecaminosas — Śrīmad-bhāgavatam 8.24.47
bhava-pāntha-nija-āśrama-āptau
que es el logro del refugio de Kṛṣṇa para las personas que se hallan en el mundo material — Śrīmad-bhāgavatam 6.9.45
nija-dharma-bhāvite
estar situado en la propia posición constitucional original — Śrīmad-bhāgavatam 4.8.22
nija-bhṛtya-bhāṣitam
las palabras de Su propio sirviente (Prahlāda Mahārāja, que había dicho que el Señor está en todas partes) — Śrīmad-bhāgavatam 7.8.17
nija-bhṛtya-pārśvam
a la compañía de Tu fiel sirviente, Tu devoto. — Śrīmad-bhāgavatam 7.9.24
kāla-cakra-nija-āyudham
cuya arma personal es el disco del tiempo — Śrīmad-bhāgavatam 5.14.29
nija-cakravartite
dentro de su jurisdicción — Śrīmad-bhāgavatam 1.16.10
nija-dharma
con tus propios principios de devoción — Śrīmad-bhāgavatam 3.23.8
nija-dhoraṇataḥ
de su montura, el cisne — Śrīmad-bhāgavatam 10.13.62
nija-dhṛtiḥ
Nijadhṛti — Śrīmad-bhāgavatam 5.20.26
nija-eka-āśrayatayā
por poseer todas las buenas cualidades y no depender de otros — Śrīmad-bhāgavatam 8.8.23
nija-garbha-sambhavam
nacido de su propio vientre — Śrīmad-bhāgavatam 8.18.11
nija-gaṇa
por compañeros personales — Śrīmad-bhāgavatam 5.1.7
nija-puruṣa-hṛt-likhitena
que está en el corazón de Su devoto como una imagen grabada — Śrīmad-bhāgavatam 5.7.7
nija-nija-icchayā
por sus propios deseos — Śrīmad-bhāgavatam 5.6.10
nija-jana
de Sus devotos — Śrīmad-bhāgavatam 4.31.20
de Su devoto — Śrīmad-bhāgavatam 5.3.2
nija-janānām
hacia Sus propios devotos — Śrīmad-bhāgavatam 5.7.9
nija-jīvita-īpsubhiḥ
solo para vivir libres de la perturbación de Aghāsura — Śrīmad-bhāgavatam 10.12.13
nija-karmabhiḥ
por sus propias actividades. — Śrīmad-bhāgavatam 4.8.28
debido a sus propias actividades fruitivas — Śrīmad-bhāgavatam 8.22.25
nija-kāla-śaktyā
por el poderoso factor tiempo — Śrīmad-bhāgavatam 7.9.33
nija-loka-yātrayā
con prácticas a las que llegan por sus propias invenciones mentales — Śrīmad-bhāgavatam 5.6.11
nija-lābha
autorrealizado — Śrīmad-bhāgavatam 1.19.25
nija-lābha-nivṛtta-tṛṣṇaḥ
que era completo en Sí mismo y no tenía ningún otro deseo que satisfacer — Śrīmad-bhāgavatam 5.6.19
nija-lābha-pūrṇaḥ
está siempre satisfecho en Sí mismo (para estar satisfecho no necesita del servicio de otros) — Śrīmad-bhāgavatam 7.9.11
nija-lābhena
por Sus propias potencias — Śrīmad-bhāgavatam 1.11.4-5
nija-mahimani
cuya propia gloria — Śrīmad-bhāgavatam 10.13.57
nija-manīṣayā
de su fértil cerebro — Śrīmad-bhāgavatam 5.6.9
nija-mukha
de su propia boca — Śrīmad-bhāgavatam 5.2.6
nija-māyayā
por Su potencia interna — Śrīmad-bhāgavatam 3.28.32
por Su propia potencia — Śrīmad-bhāgavatam 4.8.57, Śrīmad-bhāgavatam 8.3.4
por Su potencia trascendental — Śrīmad-bhāgavatam 6.9.25