Skip to main content

Word for Word Index

naṣṭa-cakṣuṣaḥ
aquellos que han perdido su visión. — Śrīmad-bhāgavatam 3.7.40
naṣṭa-draviṇaḥ
que ha perdido sus riquezas — Śrīmad-bhāgavatam 5.8.15
naṣṭa-dṛśam
al que ya está privado de su visión trascendental — Śrīmad-bhāgavatam 5.5.15
naṣṭa-dṛśām
de personas que han perdido la vista — Śrīmad-bhāgavatam 1.3.43
de las personas que han perdido la visión espiritual — CC Madhya-līlā 24.321
naṣṭa-dṛṣṭiḥ
que ha perdido la visión — Śrīmad-bhāgavatam 5.5.16
naṣṭa-dṛṣṭīnām
cuyas vidas carecen de objetivo — Śrīmad-bhāgavatam 4.21.51
naṣṭa haya
se destruye — CC Madhya-līlā 15.173
naṣṭa kaila
menoscabados — CC Ādi-līlā 17.210
naṣṭa-kuṣṭham
curó la lepra — CC Madhya-līlā 7.1
vidveṣa-naṣṭa-matayaḥ
cuya inteligencia se perdió debido a la envidia — Śrīmad-bhāgavatam 6.14.43
naṣṭa
habiendo perdido — Bg. 16.9
destruido — Śrīmad-bhāgavatam 1.2.18
abolido — Śrīmad-bhāgavatam 1.18.44
perdidos — Śrīmad-bhāgavatam 3.17.6, Śrīmad-bhāgavatam 5.26.23
habiendo desaparecido — Śrīmad-bhāgavatam 3.19.19
perdida — Śrīmad-bhāgavatam 3.31.15, Śrīmad-bhāgavatam 5.26.9, Śrīmad-bhāgavatam 5.26.9, Śrīmad-bhāgavatam 6.14.61
perdido — Śrīmad-bhāgavatam 6.1.49, Śrīmad-bhāgavatam 8.19.40
carente de — Śrīmad-bhāgavatam 7.15.72
echado a perder — CC Ādi-līlā 12.15
destruido — CC Madhya-līlā 24.181
naṣṭa-vat
como perdido — Śrīmad-bhāgavatam 3.27.15
naṣṭa-vittaḥ
el que ha perdido su fortuna — Śrīmad-bhāgavatam 3.27.15
naṣṭa-śaucāya
carente por completo de limpieza — Śrīmad-bhāgavatam 4.2.16
naṣṭa-śaucāḥ
habiendo abandonado la limpieza — Śrīmad-bhāgavatam 4.2.29
naṣṭa-prajñaḥ
privada de toda inteligencia — Śrīmad-bhāgavatam 4.26.8
carente de inteligencia — Śrīmad-bhāgavatam 4.28.6
naṣṭa-śrīḥ
privado de toda belleza — Śrīmad-bhāgavatam 4.28.6
naṣṭa-smṛtiḥ
carente por completo de inteligencia — Śrīmad-bhāgavatam 4.28.27
con la memoria libre del recuerdo de haber visto la forma universal en la boca de Kṛṣṇa — Śrīmad-bhāgavatam 10.8.44
naṣṭa-sat-ācāraḥ
que perdió todas las cualidades brahmínicas — Śrīmad-bhāgavatam 6.1.21
naṣṭa-śriyam
a Bali Mahārāja, que había perdido su brillo corporal — Śrīmad-bhāgavatam 8.21.28
naṣṭa-samāḥ
sin vida — Śrīmad-bhāgavatam 10.12.15