Skip to main content

Word for Word Index

nayana-abhirāmam
muy placentero para los ojos — Śrīmad-bhāgavatam 3.2.20
nayana-abjayoḥ
de los ojos cual lotos. — Śrīmad-bhāgavatam 1.14.23
nayana-amburuham
los ojos de loto — Śrīmad-bhāgavatam 3.9.25
sa-bhaya-nayana
sentado allí ahora mismo con ojos llorosos — Śrīmad-bhāgavatam 10.8.31
manaḥ-nayana-vardhanam
muy agradable para los ojos y para la mente. — Śrīmad-bhāgavatam 4.8.49
manaḥ-nayana-ānandana
agradable para la mente y los ojos — Śrīmad-bhāgavatam 5.3.2
nayana-mūlam
cara a cara — Śrīmad-bhāgavatam 3.15.46
nayana
ojos — Śrīmad-bhāgavatam 3.15.45, Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 5.2.5, Śrīmad-bhāgavatam 5.25.5, Śrīmad-bhāgavatam 7.9.36, CC Ādi-līlā 4.250, CC Ādi-līlā 5.165, CC Madhya-līlā 21.131
de los ojos — Śrīmad-bhāgavatam 3.16.27, Śrīmad-bhāgavatam 4.9.44
a los ojos — Śrīmad-bhāgavatam 3.28.26
para los ojos — Śrīmad-bhāgavatam 5.2.6
con ojos — Śrīmad-bhāgavatam 5.5.31
tri-nayana
¡oh, sustentador y vigilante de los tres mundos! — Śrīmad-bhāgavatam 6.9.40