Skip to main content

Word for Word Index

nava-adhikāḥ
más nueve — Śrīmad-bhāgavatam 6.18.19
nava-akṣaḥ
nueve agujeros — Śrīmad-bhāgavatam 10.2.27
nava-nalina-dalāyamāna
con el aspecto de los pétalos de una flor de loto recién brotada — Śrīmad-bhāgavatam 5.5.31
nava-dhā
nueve hijas — Śrīmad-bhāgavatam 3.21.29
en nueve — Śrīmad-bhāgavatam 3.23.44
nava-dvāram
nueve puertas — Śrīmad-bhāgavatam 4.28.56
con nueve puertas — Śrīmad-bhāgavatam 4.29.4
tulasī-nava-dāmabhiḥ
con collares de hojas de tulasī frescas — Śrīmad-bhāgavatam 10.13.49
nava-kañja-locanaḥ
y cuyos ojos son exactamente como pétalos de una flor de loto recién florecida — Śrīmad-bhāgavatam 8.10.53
nava-kham
con nueve aperturas — Śrīmad-bhāgavatam 4.29.7
nava-kuṅkuma-kiñjalka
con azafrán y flor de kuṅkuma fresca — Śrīmad-bhāgavatam 10.5.10
nava-koṭi-yojana
de 90 000 000 yojanasŚrīmad-bhāgavatam 5.21.19
nava-kānanam
hay muchos lugares que son como nuevos jardines — Śrīmad-bhāgavatam 10.11.28
nava-lakṣaṇā
con nueve procesos distintos — Śrīmad-bhāgavatam 7.5.23-24
nava-mukhe
el cuerpo, que tiene nueve puertas — Śrīmad-bhāgavatam 4.28.60
nava-mukhīm
con nueve puertas — Śrīmad-bhāgavatam 4.25.37
nava
nueve — Śrīmad-bhāgavatam 2.6.29, Śrīmad-bhāgavatam 2.7.39, CC Madhya-līlā 4.55, CC Madhya-līlā 4.56, CC Madhya-līlā 9.47, CC Madhya-līlā 19.189
fresca — Śrīmad-bhāgavatam 3.16.20
nueve — Śrīmad-bhāgavatam 3.30.24, Śrīmad-bhāgavatam 4.1.12, Śrīmad-bhāgavatam 4.28.57, Śrīmad-bhāgavatam 5.2.19, Śrīmad-bhāgavatam 5.2.20, Śrīmad-bhāgavatam 5.2.23, Śrīmad-bhāgavatam 5.2.23, Śrīmad-bhāgavatam 5.4.10, Śrīmad-bhāgavatam 5.4.11-12, Śrīmad-bhāgavatam 5.16.6, Śrīmad-bhāgavatam 5.21.7, Śrīmad-bhāgavatam 6.4.49-50, Śrīmad-bhāgavatam 9.3.32, Śrīmad-bhāgavatam 9.24.52, CC Ādi-līlā 2.93, CC Madhya-līlā 23.20, CC Madhya-līlā 24.118, CC Madhya-līlā 24.120
fresco — Śrīmad-bhāgavatam 4.6.26, CC Madhya-līlā 2.52, CC Antya-līlā 1.148
siempre frescas — Śrīmad-bhāgavatam 5.25.7
nuevas — Śrīmad-bhāgavatam 8.8.24
nueve. — Śrīmad-bhāgavatam 9.16.18-19
nava-vidhaḥ
de nueve diferentes clases — Śrīmad-bhāgavatam 3.10.14
nava sa-udaryāḥ
nueve hermanos nacidos del mismo vientre — Śrīmad-bhāgavatam 5.9.1-2
nava-yojana-sahasra
116 000 kilómetros de longitud — Śrīmad-bhāgavatam 5.16.6
nava-vanaruha-āmoda
por la fragancia de las flores de loto — Śrīmad-bhāgavatam 5.17.13
tri-nava
tres veces nueve (veintisiete) — Śrīmad-bhāgavatam 6.6.2
nava-yauvana
joven y nuevo — Śrīmad-bhāgavatam 8.8.41-46
nava-śakti-yutam
dotado de nueve potencias — Śrīmad-bhāgavatam 8.12.9
nava-saugandhika
hechas de flores frescas y fragantes — Śrīmad-bhāgavatam 8.15.18
nava-varṣa-sametena
aunque posea nueve varṣasŚrīmad-bhāgavatam 8.19.22
tri-nava-sāhasrīḥ
tres veces nueve mil (es decir, veintisiete mil) — Śrīmad-bhāgavatam 9.20.32