Skip to main content

Word for Word Index

nara-deva-abhimāna-madena
por la locura debida a tener un cuerpo de rey y estar orgulloso de ello — Śrīmad-bhāgavatam 5.10.24
nara-deva-abhimānam
el rey Rahūgaṇa, que se consideraba el gobernante — Śrīmad-bhāgavatam 5.10.8
nara-loka-sa-artham
el campo de las actividades materiales centradas en uno mismo — Śrīmad-bhāgavatam 5.14.41
nara-deva
¡oh, rey! — Śrīmad-bhāgavatam 1.15.18
un hombre dios, o un rey — Śrīmad-bhāgavatam 1.17.32
monárquico — Śrīmad-bhāgavatam 1.18.43
¡oh, rey! — Śrīmad-bhāgavatam 3.22.16, Śrīmad-bhāgavatam 4.13.31, Śrīmad-bhāgavatam 4.20.3, Śrīmad-bhāgavatam 5.13.2, Śrīmad-bhāgavatam 6.14.18, Śrīmad-bhāgavatam 8.21.1
del rey mundano o dios mundano — Śrīmad-bhāgavatam 4.14.32
del rey — Śrīmad-bhāgavatam 4.16.8
de todos los reyes, dioses en la sociedad humana — Śrīmad-bhāgavatam 4.16.20
¡oh, señor entre los seres humanos! (al rey se le considera el representante dedeva, la Suprema Personalidad de Dios) — Śrīmad-bhāgavatam 5.10.4
¡oh, gobernador de hombres! — Śrīmad-bhāgavatam 7.1.11
¡oh, rey (Mahārāja Duṣmanta)! — Śrīmad-bhāgavatam 9.20.22
nara-deva-deve
al del rey — Śrīmad-bhāgavatam 1.19.18
nara-deva-kanyāḥ
hijas de muchos reyes — Śrīmad-bhāgavatam 3.3.7
nara-deva-deva
¡oh, amo supremo de todos los reyes! — Śrīmad-bhāgavatam 4.17.10-11
nara-devam
a un hombre dios — Śrīmad-bhāgavatam 1.18.42
un rey — Śrīmad-bhāgavatam 2.10.16
nara-devaḥ
hombre-dios — Śrīmad-bhāgavatam 1.17.5
nara-dārakeṇa
con Él, que es como un niño corriente — Śrīmad-bhāgavatam 10.12.7-11
nara-hara
¡oh, Señor en la forma de Nṛsiṁha! — Śrīmad-bhāgavatam 7.8.52
nara-hari-rūpeṇa
Su forma de Nṛsiṁhadeva — Śrīmad-bhāgavatam 5.18.7
hari-nara
de mitad león y mitad ser humano — Śrīmad-bhāgavatam 7.8.56
nara-harim
al Señor Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.10.25
nara-indra
¡oh, tú, el mejor de los reyes! — Śrīmad-bhāgavatam 4.22.37
¡oh, rey! — Śrīmad-bhāgavatam 6.15.28, Śrīmad-bhāgavatam 8.9.16-17, Śrīmad-bhāgavatam 8.21.4
nara-indram
al rey, el mejor de los hombres — Śrīmad-bhāgavatam 1.18.41
nara-itaraiḥ
por semidioses — Śrīmad-bhāgavatam 4.6.9
nara-itaram
aparte del ser humano. — Śrīmad-bhāgavatam 3.13.50
sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ
con diferentes formas del tipo de los semidioses, los seres humanos, los mamíferos, las mixtas y los seres acuáticos (las encarnaciones de Vāmana, el Señor Rāmacandra, Kṛṣṇa, Varāha, Hayagrīva, Nṛsiṁha, Matsya y Kūrma) — Śrīmad-bhāgavatam 6.9.40
nara-loka
la sociedad humana — Śrīmad-bhāgavatam 3.2.20
del mundo material — Śrīmad-bhāgavatam 5.14.38
en la sociedad humana o en el planeta Tierra — Śrīmad-bhāgavatam 9.14.23
nara-loka-sadharmam
actuar como un ser humano — Śrīmad-bhāgavatam 5.4.4
nara-lokam
este mundo material — Śrīmad-bhāgavatam 5.14.5
nara-lokasya
nacimiento humano — Śrīmad-bhāgavatam 3.30.34
nara-lokatām
los hábitos de un ser humano — Śrīmad-bhāgavatam 9.14.17-18
nara-loke
en este planeta de seres humanos — Śrīmad-bhāgavatam 1.11.35
nara-uttamam
el ser humano supremo — Śrīmad-bhāgavatam 1.2.4
nara-ādiṣu
en el seno de los seres humanos. — Śrīmad-bhāgavatam 1.2.34