Skip to main content

Word for Word Index

nanda-gopā-abhinanditā
fue honrada por Mahārāja Nanda y madre Yaśodā — Śrīmad-bhāgavatam 10.5.17
sunanda-nanda-ādi-anugaiḥ
de sirvientes como Sunanda y Nanda — Śrīmad-bhāgavatam 4.7.25
nanda-ādayaḥ ca
y los hombres, al frente de los cuales estaba Nanda Mahārāja — Śrīmad-bhāgavatam 10.7.8
nanda-gehinī
la reina de Nanda MahārājaŚrīmad-bhāgavatam 10.9.1-2
nanda-gokulam
en la morada de Nanda Mahārāja, Gokula — Śrīmad-bhāgavatam 10.6.4
nanda-gokule
en Gokula, la propiedad de Nanda Mahārāja, donde se crían cientos de miles de vacas — Śrīmad-bhāgavatam 10.2.7
nanda-gopa
Nanda y los pastores de vacas — Śrīmad-bhāgavatam 1.8.21
nanda-gopaḥ
Mahārāja Nanda, el líder de los pastores de vacas — Śrīmad-bhāgavatam 10.7.13-15
Nanda Mahārāja, el jefe de los pastores de vacas — Śrīmad-bhāgavatam 10.7.33
nanda-gṛhe
en la casa de Nanda Mahārāja — Śrīmad-bhāgavatam 10.6.7
nanda-jāyayā
de la esposa de Nanda Mahārāja. — Śrīmad-bhāgavatam 10.3.47
nanda-upananda-kṛtaka-śūra-ādyāḥ
Nanda, Upananda, Kṛtaka, Śūra y otros — Śrīmad-bhāgavatam 9.24.47-48
nanda-mukhyāḥ
encabezados por Nanda Mahārāja — Śrīmad-bhāgavatam 10.7.30
nanda
Nanda — Śrīmad-bhāgavatam 1.14.32-33, Śrīmad-bhāgavatam 2.9.15
¡oh, Nanda Mahārāja! — Śrīmad-bhāgavatam 10.8.19
nanda-vrajam
los pastizales de vacas de Nanda Mahārāja — Śrīmad-bhāgavatam 3.2.26
a la aldea o la casa de Nanda Mahārāja — Śrīmad-bhāgavatam 10.3.51
sunanda-nanda-pramukhāḥ
encabezados por Sunanda y Nanda, los principales servidores del Señor Viṣṇu en Vaikuṇṭha — Śrīmad-bhāgavatam 4.19.5
nanda-ādyaiḥ
y otros, como Nanda — Śrīmad-bhāgavatam 6.4.35-39
nanda-ādyāḥ
comenzando con Nanda Mahārāja — Śrīmad-bhāgavatam 10.1.62-63
nanda-patnyām
en la esposa de Mahārāja Nanda — Śrīmad-bhāgavatam 10.2.9
nanda-patnī
la esposa de Nanda Mahārāja — Śrīmad-bhāgavatam 10.3.53
nanda-ālayam
a la casa de Mahārāja Nanda — Śrīmad-bhāgavatam 10.5.11
nanda-ādayaḥ
Nanda Mahārāja and his companions — Śrīmad-bhāgavatam 10.5.32
encabezados por Nanda Mahārāja — Śrīmad-bhāgavatam 10.6.31
con Nanda Mahārāja al frente — Śrīmad-bhāgavatam 10.11.1
Nanda Mahārāja y los pastores de vacas — Śrīmad-bhāgavatam 10.11.21
Nanda Mahārāja y los demás pastores de vacas — Śrīmad-bhāgavatam 10.11.58
nanda-sūnum
al hijo de Nanda Mahārāja, Kṛṣṇa — Śrīmad-bhāgavatam 10.7.25
nandā
el Nandā — Śrīmad-bhāgavatam 4.6.24
Nandā — Śrīmad-bhāgavatam 5.20.10
los lugares por donde fluye el río Nandā — Śrīmad-bhāgavatam 7.14.30-33