Skip to main content

Word for Word Index

nakha-agrāt
las puntas de cuyas uñas. — Śrīmad-bhāgavatam 7.9.15
nakha-aṅkura
con las afiladas uñas — Śrīmad-bhāgavatam 7.8.31
nakha-cihna
las señales de las uñas — CC Ādi-līlā 17.186
nakha-indubhiḥ
por la refulgencia de las uñas — Śrīmad-bhāgavatam 8.21.1
kara-nakha
de las uñas de las manos — CC Madhya-līlā 21.128
nakha-maṇi-śreṇyā
por la luz de las uñas de los pies, que son como gemas — Śrīmad-bhāgavatam 4.8.50
pāda-nakha
uñas de los pies — Śrīmad-bhāgavatam 1.18.21
nakha
uñas — Śrīmad-bhāgavatam 3.8.26, Śrīmad-bhāgavatam 3.15.44, Śrīmad-bhāgavatam 3.23.50, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 3.31.3, Śrīmad-bhāgavatam 4.24.52, Śrīmad-bhāgavatam 5.26.22, Śrīmad-bhāgavatam 7.12.21, CC Ādi-līlā 17.181
con la uña — Śrīmad-bhāgavatam 5.17.1
de las uñas — Śrīmad-bhāgavatam 5.25.4
con uñas — Śrīmad-bhāgavatam 7.8.19-22
vajra-nakha
¡oh, Tú, que posees uñas como rayos! — Śrīmad-bhāgavatam 5.18.8
nakha-romāṇi
las uñas y el cabello — Śrīmad-bhāgavatam 6.18.47
nakha-śastra-pāṇibhiḥ
con Sus uñas y otras armas en Sus manos — Śrīmad-bhāgavatam 7.8.31
nakha-vidīrṇa
atravesado con las uñas de la mano — Śrīmad-bhāgavatam 7.8.44
vyāghra-nakha
uñas de tigre — CC Ādi-līlā 13.113
pada-nakha
de las uñas de los pies — CC Madhya-līlā 21.128
nakha-ālaye
cuyas uñas. — CC Antya-līlā 16.52