Skip to main content

Word for Word Index

nabhaḥ-chadiḥ
omnipresente como el cielo. — Śrīmad-bhāgavatam 7.14.13
nabhaḥ-gataḥ
subió hasta lo más alto del cielo — Śrīmad-bhāgavatam 10.7.26
nabhaḥ-ghanaiḥ
por las densas nubes. — Śrīmad-bhāgavatam 6.10.24
nabhaḥ-guṇa-viśeṣaḥ
la característica distintiva del cielo (sonido) — Śrīmad-bhāgavatam 3.26.47
nabhaḥ-guṇatvam
identificación del éter — Śrīmad-bhāgavatam 2.2.29
nabhaḥ-liṅgam
personificada mediante el sonido — Śrīmad-bhāgavatam 1.6.25
nabhaḥ-maṇḍalam
espacio exterior, entre los mundos superior e inferior — Śrīmad-bhāgavatam 5.22.7
nabhaḥ
el cielo — Bg. 1.19, Śrīmad-bhāgavatam 2.5.25, Śrīmad-bhāgavatam 2.6.36
cielo — Śrīmad-bhāgavatam 1.18.23
el cielo. — Śrīmad-bhāgavatam 2.9.13
el cielo — Śrīmad-bhāgavatam 3.5.33, Śrīmad-bhāgavatam 3.5.37, Śrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 4.3.12, Śrīmad-bhāgavatam 5.26.40, Śrīmad-bhāgavatam 7.2.43, Śrīmad-bhāgavatam 8.7.27, Śrīmad-bhāgavatam 8.20.32-33, CC Ādi-līlā 1.73-74
la pequeña cantidad de aire — Śrīmad-bhāgavatam 3.15.33
éter — Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 3.26.32
en los cielos — Śrīmad-bhāgavatam 6.4.19
como el cielo — Śrīmad-bhāgavatam 6.12.27-29
al cielo — Śrīmad-bhāgavatam 6.13.14
hacia el cielo — Śrīmad-bhāgavatam 7.3.2
el cielo. — Śrīmad-bhāgavatam 7.4.16
el cielo entero — Śrīmad-bhāgavatam 8.20.24
en el cielo — Śrīmad-bhāgavatam 9.4.51
Nabha — Śrīmad-bhāgavatam 9.12.1
nabhaḥ-spṛśam
tocando el cielo — Bg. 11.24
nabhaḥ-sthaḥ
en el cielo. — Śrīmad-bhāgavatam 3.23.38
nabhaḥ-valayasya
del espacio exterior — Śrīmad-bhāgavatam 5.22.5
nabhaḥ-vīthyām
en el espacio exterior — Śrīmad-bhāgavatam 5.22.6