Skip to main content

Word for Word Index

na aicchat
no desea — CC Madhya-līlā 9.269
aiśvarya nā jāne
no conoce la opulencia — CC Madhya-līlā 14.217
na anna-doṣeṇa maskarī
el sannyāsī no se ve afectado por aceptar alimentos indebidamente — CC Madhya-līlā 12.191
anta nā pāya
no pueden encontrar el límite — CC Madhya-līlā 21.8
na antam
ningún límite — CC Madhya-līlā 21.13
na anyathā
ningún otro propósito — CC Madhya-līlā 8.40
na aparaḥ
ningún otro. — CC Antya-līlā 20.47
na aparādhī
ni ofensor — CC Madhya-līlā 1.190
asat-vyaya nā kariha
no gastéis en actividades pecaminosas — CC Antya-līlā 9.144
na asti
no hay — Bg. 10.18, Bg. 10.19, CC Madhya-līlā 1.190, CC Madhya-līlā 6.242, CC Madhya-līlā 6.242, CC Madhya-līlā 6.242
no hay ningún — CC Ādi-līlā 7.76, CC Ādi-līlā 7.76, CC Ādi-līlā 7.76
no hay ningún — CC Ādi-līlā 17.21, CC Ādi-līlā 17.21, CC Ādi-līlā 17.21
na ati-saktaḥ
no muy apegada a la existencia material — CC Madhya-līlā 22.50
na avamanyeta
no debe faltarse al respeto — CC Ādi-līlā 1.46
avasara nā pāya
no tuvieron la oportunidad — CC Madhya-līlā 18.132
nā rahe avaśeṣe
no había remanentes. — CC Antya-līlā 6.114
nā kailā aṅgīkāra
no aceptó — CC Antya-līlā 7.96
aṅgīkāra nā karila
no aceptó — CC Antya-līlā 6.268
nā karena aṅgīkāra
no acepta — CC Antya-līlā 13.26
nā balena
no dice — CC Antya-līlā 12.135
kichu nā balibe
él no dirá nada. — CC Madhya-līlā 7.40
nā baliha
no digas — CC Antya-līlā 12.38
nā balilā
no dijo. — CC Antya-līlā 12.59
balite nā pāre
no podía decir nada — CC Antya-līlā 3.8
nā baliyā
sin decir. — CC Antya-līlā 2.146
nā karena bhakṣaṇa
no come. — CC Antya-līlā 10.110
nā yāya bhavane
no regresa a su hogar — CC Madhya-līlā 9.164
bhaya nā pāiha
no tengas miedo — CC Antya-līlā 18.62
nā bujhibe bheda
no se puede entender el significado profundo. — CC Antya-līlā 9.149
keha nā kare bhojana
nadie comería — CC Antya-līlā 11.85
nā karena bhojana
no comía — CC Antya-līlā 12.128
nā kare bhojana
no acepta comida. — CC Madhya-līlā 17.179
nā dekhiye bhāla
no veo nada bueno en esto. — CC Madhya-līlā 18.141
nā bhāse
no flota — CC Antya-līlā 3.255
dvidhā nā bhāviha
no dudes — CC Madhya-līlā 4.161
duḥkha nā bhāviha
no estés triste. — CC Antya-līlā 3.52
prabhure nā bhāya
Śrī Caitanya Mahāprabhu no aprueba — CC Antya-līlā 4.72
nā bhāya
no es aprobado — CC Madhya-līlā 20.83
kichu nā bolaya
no dice nada — CC Antya-līlā 20.23
kichu bujhana nā yāya
nadie puede entender. — CC Antya-līlā 12.85