Word for Word Index
- nṛpa-arbhakaḥ
- el niño del rey — Śrīmad-bhāgavatam 4.8.62
- nṛpa-śiraḥ-aṅghrim
- aquel cuyos pies son adorados por las cabezas de los reyes — Śrīmad-bhāgavatam 1.15.9
- nṛpa-deva
- ¡oh, señor de los reyes, seres humanos y semidioses! — Śrīmad-bhāgavatam 7.15.68
- vigata-nṛpa-deva-smayaḥ
- abandonando el prestigio falso de ser rey, y, por consiguiente, digno de adoración — Śrīmad-bhāgavatam 5.10.15
- nṛpa-liṅga-dharam
- aquel que se hace pasar por un rey — Śrīmad-bhāgavatam 1.16.4
- nṛpa-indra
- ¡oh, emperador! — Śrīmad-bhāgavatam 1.15.20
- ¡oh, rey! — Śrīmad-bhāgavatam 2.1.33
- ¡oh, rey Parīkṣit! — Śrīmad-bhāgavatam 6.11.13
- nṛpa-ātma-je
- ¡oh, hija del rey! — Śrīmad-bhāgavatam 3.28.1
- nṛpa-lāñchanaiḥ
- que en realidad no están capacitados para ser reyes (aunque de alguna forma se han hecho con el gobierno) — Śrīmad-bhāgavatam 9.24.59
- nṛpa-lāñchanam
- el traje de rey — Śrīmad-bhāgavatam 1.17.29
- nṛpa-nandana
- ¡oh, hijo del rey! — Śrīmad-bhāgavatam 6.14.57
- nṛpa-nandanāḥ
- los hijos del rey — Śrīmad-bhāgavatam 4.24.69
- ¡oh, hijos del rey! — Śrīmad-bhāgavatam 4.30.8
- ¡oh, hijos del rey Prācīnabarhiṣat! — Śrīmad-bhāgavatam 4.30.13
- nṛpa-varya
- los grandes reyes gobernantes — Śrīmad-bhāgavatam 1.9.41
- ¡oh, el mejor de los reyes! — Śrīmad-bhāgavatam 4.14.14
- nṛpa-vyājāḥ
- haciéndose pasar por el gobernante — Śrīmad-bhāgavatam 1.17.27
- nṛpa-śreṣṭha
- ¡oh, el mejor de los reyes (Mahārāja Parīkṣit)! — Śrīmad-bhāgavatam 8.12.35
- nṛpa-āsana-āśām
- esperanza del trono real — Śrīmad-bhāgavatam 3.1.29
- nṛpa-ātmajaḥ
- hijo del rey. — Śrīmad-bhāgavatam 4.8.11
- el hijo del rey — Śrīmad-bhāgavatam 4.8.76
- el hijo del rey — Śrīmad-bhāgavatam 9.8.14
- nṛpa-āsanam
- en el trono del rey. — Śrīmad-bhāgavatam 4.8.13
- el trono real. — Śrīmad-bhāgavatam 4.12.14
- el trono del rey. — Śrīmad-bhāgavatam 6.16.3
- el trono de un rey — CC Ādi-līlā 5.141
- el trono de un rey — CC Madhya-līlā 20.306
- nṛpa-vikriyābhiḥ
- orgullosas de su aristocracia. — Śrīmad-bhāgavatam 3.23.8
- nṛpa-ātmajam
- al hijo del rey — Śrīmad-bhāgavatam 6.16.1
- nṛpa-sattama
- ¡oh, tú, el mejor entre los reyes! — Śrīmad-bhāgavatam 4.31.26
- nṛpa-vadhūḥ
- la princesa — Śrīmad-bhāgavatam 3.21.28
- nṛpa-ātmaja
- ¡oh, hijo del rey! — Śrīmad-bhāgavatam 4.8.53
- nṛpa-sthānaḥ
- al asiento real — Śrīmad-bhāgavatam 4.14.4
- nṛpa-rūpiṇam
- en la forma del rey — Śrīmad-bhāgavatam 4.14.24
- nṛpa
- ¡oh, rey! — Śrīmad-bhāgavatam 1.9.19, Śrīmad-bhāgavatam 1.12.28, Śrīmad-bhāgavatam 2.1.1, Śrīmad-bhāgavatam 2.1.11, Śrīmad-bhāgavatam 2.2.22, Śrīmad-bhāgavatam 2.2.24, Śrīmad-bhāgavatam 2.9.6, Śrīmad-bhāgavatam 2.9.45, Śrīmad-bhāgavatam 2.10.37-40, CC Madhya-līlā 6.155, CC Madhya-līlā 20.114
- un rey — Śrīmad-bhāgavatam 1.17.1
- ¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 2.2.32
- ¡oh, rey! — Śrīmad-bhāgavatam 3.13.1, Śrīmad-bhāgavatam 3.13.12, Śrīmad-bhāgavatam 4.12.7, Śrīmad-bhāgavatam 4.13.32, Śrīmad-bhāgavatam 4.25.46, Śrīmad-bhāgavatam 4.25.50, Śrīmad-bhāgavatam 4.27.13, Śrīmad-bhāgavatam 4.28.2, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 5.13.25, Śrīmad-bhāgavatam 5.26.33, Śrīmad-bhāgavatam 5.26.40, Śrīmad-bhāgavatam 6.2.20, Śrīmad-bhāgavatam 6.4.16, Śrīmad-bhāgavatam 6.5.2, Śrīmad-bhāgavatam 6.6.5, Śrīmad-bhāgavatam 6.6.27, Śrīmad-bhāgavatam 6.6.33-36, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.12.23, Śrīmad-bhāgavatam 6.13.14, Śrīmad-bhāgavatam 6.13.19-20, Śrīmad-bhāgavatam 6.14.10, Śrīmad-bhāgavatam 6.14.49, Śrīmad-bhāgavatam 6.15.17, Śrīmad-bhāgavatam 6.17.9, Śrīmad-bhāgavatam 6.18.58, Śrīmad-bhāgavatam 6.18.63, Śrīmad-bhāgavatam 7.3.14, Śrīmad-bhāgavatam 7.14.26, Śrīmad-bhāgavatam 7.14.39, Śrīmad-bhāgavatam 7.15.1, Śrīmad-bhāgavatam 7.15.66, Śrīmad-bhāgavatam 8.1.23, Śrīmad-bhāgavatam 8.1.29, Śrīmad-bhāgavatam 8.2.27, Śrīmad-bhāgavatam 8.4.11-12, Śrīmad-bhāgavatam 8.5.15-16, Śrīmad-bhāgavatam 8.8.2, Śrīmad-bhāgavatam 8.8.5, Śrīmad-bhāgavatam 8.9.22, Śrīmad-bhāgavatam 8.10.1, Śrīmad-bhāgavatam 8.10.56, Śrīmad-bhāgavatam 8.11.31, Śrīmad-bhāgavatam 8.11.43, Śrīmad-bhāgavatam 8.13.11, Śrīmad-bhāgavatam 8.13.18, Śrīmad-bhāgavatam 8.14.3, Śrīmad-bhāgavatam 8.14.5, Śrīmad-bhāgavatam 8.18.6, Śrīmad-bhāgavatam 8.18.22, Śrīmad-bhāgavatam 8.19.21, Śrīmad-bhāgavatam 8.20.25-29, Śrīmad-bhāgavatam 8.21.15, Śrīmad-bhāgavatam 8.21.28, Śrīmad-bhāgavatam 8.23.22-23, Śrīmad-bhāgavatam 8.23.26-27, Śrīmad-bhāgavatam 8.24.7, Śrīmad-bhāgavatam 9.2.25, Śrīmad-bhāgavatam 9.9.4, Śrīmad-bhāgavatam 9.10.6-7, Śrīmad-bhāgavatam 9.10.42-43, Śrīmad-bhāgavatam 9.14.42, Śrīmad-bhāgavatam 9.17.9, Śrīmad-bhāgavatam 9.22.1, Śrīmad-bhāgavatam 10.6.13
- mi querido rey Dhruva — Śrīmad-bhāgavatam 4.11.22