Skip to main content

Word for Word Index

nṛ-asthi-bhūṣaṇaḥ
adornado con huesos humanos — Śrīmad-bhāgavatam 4.2.14-15
tat-mālya-bhasma-nṛ-kapālī
con un collar de cráneos humanos, y untado con cenizas — Śrīmad-bhāgavatam 4.4.16
nṛ-deva
la persona del rey — Śrīmad-bhāgavatam 1.16.5
nṛ-devāḥ
ministros del gobierno — Śrīmad-bhāgavatam 2.7.38
nṛ-gatim
la forma humana de vida — Śrīmad-bhāgavatam 3.15.24
nṛ-haraye
que ha aparecido en la forma mitad león y mitad hombre (Nṛhari) — Śrīmad-bhāgavatam 7.8.44
nṛ-harim
el Señor Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.8.27
nṛ-mṛga-indra-rūpam
la forma que era a la vez un hombre y el rey de los animales, el león. — Śrīmad-bhāgavatam 7.8.18
nṛ-janma
tú, que has nacido como ser humano — Śrīmad-bhāgavatam 5.13.21
nṛ-jātim
un nacimiento en la sociedad humana — Śrīmad-bhāgavatam 5.19.25
nṛ-kāya
este cuerpo de forma humana — Śrīmad-bhāgavatam 7.15.45
nṛ-lokam
en la sociedad humana — Śrīmad-bhāgavatam 7.10.70
a la sociedad humana — Śrīmad-bhāgavatam 9.24.63-64
nṛ-lokasya
dentro de este mundo material de entidades vivientes — Śrīmad-bhāgavatam 10.3.31
nṛ-loke
en este mundo material — Bg. 11.48, Śrīmad-bhāgavatam 7.10.48
en la sociedad humana — Śrīmad-bhāgavatam 1.16.8
en este mundo — Śrīmad-bhāgavatam 5.5.1
sociedad humana — Śrīmad-bhāgavatam 7.14.5
en el mundo material — Śrīmad-bhāgavatam 7.15.75
nṛ-lokān
los planetas de las almas condicionadas — Śrīmad-bhāgavatam 3.4.12
nṛ
ser humano — Śrīmad-bhāgavatam 1.8.30, Śrīmad-bhāgavatam 2.10.41
seres humanos — Śrīmad-bhāgavatam 3.11.26
y de la especie humana — Śrīmad-bhāgavatam 6.16.4
en forma de ser humano (como el Señor Kṛṣṇa y el Señor Rāmacandra) — Śrīmad-bhāgavatam 7.9.38
a la sociedad humana — Śrīmad-bhāgavatam 7.14.15
seres humanos en general — Śrīmad-bhāgavatam 7.14.25
hombre — Śrīmad-bhāgavatam 7.14.37
los seres humanos — Śrīmad-bhāgavatam 8.20.21, Śrīmad-bhāgavatam 10.13.60
nṛ-patiḥ
el rey — Śrīmad-bhāgavatam 1.16.16
el rey — Śrīmad-bhāgavatam 5.10.23
nṛ-pālāḥ
todos los reyes — Śrīmad-bhāgavatam 4.16.21
nṛ-patim
el rey — Śrīmad-bhāgavatam 4.21.45
nṛ-turaṅga-vigrahaḥ
adoptando la forma mitad caballo, mitad hombre — Śrīmad-bhāgavatam 5.18.6
nṛ-paśūn
a los hombres víctimas del sacrificio — Śrīmad-bhāgavatam 5.26.31
nṛ-śaṁsam
crueles — Śrīmad-bhāgavatam 6.11.13
muy cruel — Śrīmad-bhāgavatam 6.11.17
nṛ-siṁham
el Señor, que apareció en la forma mitad león y mitad hombre — Śrīmad-bhāgavatam 7.8.23
nṛ-pate
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 8.11.29
nṛ-śaṁsasya
que es tan cruel — Śrīmad-bhāgavatam 9.4.44