Skip to main content

Word for Word Index

nārāyaṇa-aṁśa-aṁśam
la porción plenaria de la porción plenaria de Nārāyaṇa — Śrīmad-bhāgavatam 9.15.17-19
nārāyaṇa-guṇān
las cualidades de Nārāyaṇa — Śrīmad-bhāgavatam 7.1.3
nārāyaṇa-gṛhītayā
completamente controlada por la misericordia de Nārāyaṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.9.48
nārāyaṇa-mukhāt
de la boca de Nārāyaṇa — Śrīmad-bhāgavatam 7.11.5
nara-nārāyaṇa-ākhyam
llamado Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.4.5
nara-nārāyaṇa-ākhyaḥ
que recibe el nombre de Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.19.9
nara-nārāyaṇa-āśramam
al āśrama de Nara-Nārāyaṇa. — Śrīmad-bhāgavatam 9.1.31
nārāyaṇa
la Personalidad de Dios — Śrīmad-bhāgavatam 1.2.26, Śrīmad-bhāgavatam 2.1.6
la Personalidad de Dios Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.15.47-48
el Señor Supremo — Śrīmad-bhāgavatam 2.5.15, Śrīmad-bhāgavatam 2.5.15, Śrīmad-bhāgavatam 2.5.15
por Nārāyaṇa — Śrīmad-bhāgavatam 4.11.1
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.13.19-20, Śrīmad-bhāgavatam 8.11.44, CC Madhya-līlā 25.83
¡oh, Nārāyaṇa! — Śrīmad-bhāgavatam 6.2.8
Nārāyaṇa — Śrīmad-bhāgavatam 6.2.34, Śrīmad-bhāgavatam 6.3.10, CC Ādi-līlā 2.39, CC Ādi-līlā 2.48, CC Ādi-līlā 2.56, CC Madhya-līlā 13.37
el nombre del Señor, Nārāyaṇa — Śrīmad-bhāgavatam 6.3.24
la morada de todas las entidades vivientes, Nārāyaṇa — Śrīmad-bhāgavatam 6.9.33
¡oh, Señor Nārāyaṇa! — Śrīmad-bhāgavatam 7.7.35
¡oh, mi Señor, Nārāyaṇa! — Śrīmad-bhāgavatam 8.3.32
nārāyaṇa-paraḥ
tan solo para conocer a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
el Señor Śiva, el gran devoto de Nārāyaṇa — Śrīmad-bhāgavatam 4.24.32
un gran devoto del Señor Nārāyaṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.24.10
nārāyaṇa-param
tan solo con una intención de alcanzar a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
tan solo para tener un vistazo de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
perfectamente concentrado en el Señor Nārāyaṇa — Śrīmad-bhāgavatam 6.8.4-6
nārāyaṇa-parā
el sendero de la salvación termina al entrar en el reino de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
nārāyaṇa-pāda-paṅkaja
de los pies de loto del Señor Nārāyaṇa — Śrīmad-bhāgavatam 5.19.22
nārāyaṇa-parāyaṇāḥ
aquellos que han emprendido la senda de Nārāyaṇa, el servicio devocional, considerándola su vida y su alma. — Śrīmad-bhāgavatam 6.1.17
devotos de la Suprema Personalidad de Dios, Nārāyaṇa. — Śrīmad-bhāgavatam 9.21.18
nārāyaṇa-parāṅmukham
un no devoto — Śrīmad-bhāgavatam 6.1.18
nārāyaṇa-āhvaye
cuyo nombre era Nārāyaṇa. — Śrīmad-bhāgavatam 6.1.27
nārāyaṇa-āhvayam
llamado Nārāyaṇa — Śrīmad-bhāgavatam 6.1.28-29
nārāyaṇa-saraḥ
el lago llamado Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.3
el lago sagrado llamado Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.25
nārāyaṇa-ātmakam
que consistía en la misericordia de Nārāyaṇa — Śrīmad-bhāgavatam 6.8.1-2
vinculada a Nārāyaṇa — Śrīmad-bhāgavatam 6.8.35
nārāyaṇa-ākhyam
llamada Nārāyaṇa-kavacaŚrīmad-bhāgavatam 6.8.3
nārāyaṇa-parāyaṇaḥ
la persona que ha llegado a la conclusión de que Nārāyaṇa es el Supremo — Śrīmad-bhāgavatam 6.14.5
llegar a depender absolutamente de Nārāyaṇa y volverse Su devoto. — Śrīmad-bhāgavatam 7.13.3
nārāyaṇa-parāḥ
devotos puros, sin otro interés que el servicio de Nārāyaṇa — Śrīmad-bhāgavatam 6.17.28
aquellos que están siempre consagrados a la Suprema Personalidad de Dios, Nārāyaṇa — Śrīmad-bhāgavatam 7.11.4