Skip to main content

Word for Word Index

nāma abhigṛṇan
cantar el santo nombre del Señor — Śrīmad-bhāgavatam 5.24.20
sumatiḥ nāma-abhihitaḥ
llamado Sumati — Śrīmad-bhāgavatam 5.15.1
abhijit nāma
llamado abhijitŚrīmad-bhāgavatam 3.18.27
agha-nāma
un demonio muy poderoso llamado Agha — Śrīmad-bhāgavatam 10.12.13
airāvataḥ nāma
llamado Airāvata — Śrīmad-bhāgavatam 8.8.4
ajitaḥ nāma
llamado Ajita — Śrīmad-bhāgavatam 8.5.9
bhagavat-nāma-rūpa-anukīrtanāt
por glorificar la forma, el nombre, los atributos y los enseres de la Suprema Personalidad de Dios, que son trascendentales — Śrīmad-bhāgavatam 6.8.27-28
arciḥ nāma
de nombre Arci — Śrīmad-bhāgavatam 4.23.19
arhat-nāma
cuyo nombre era Arhat (conocido ahora como el Jaín) — Śrīmad-bhāgavatam 5.6.9
asiknī nāma
llamada Asiknī — Śrīmad-bhāgavatam 6.4.51
aṁśumān nāma
conocido con el nombre de Aṁśumān — Śrīmad-bhāgavatam 9.8.14
bahu-nāma
de diversos nombres — Śrīmad-bhāgavatam 10.4.13
bakaḥ nāma
de nombre Bakāsura — Śrīmad-bhāgavatam 10.11.48
bhagavat-nāma
el santo nombre de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.2.34
el santo nombre del Señor — Śrīmad-bhāgavatam 6.2.45
bharataḥ nāma rājā
un rey llamado Mahārāja Bharata — Śrīmad-bhāgavatam 5.12.14
bhartuḥ nāma
el santo nombre de su Señor — Śrīmad-bhāgavatam 6.1.30
devatājit-nāma
llamado Devatājit — Śrīmad-bhāgavatam 5.15.2
nāma-dheya
cuyo santo nombre merece ser cantado. — Śrīmad-bhāgavatam 2.7.15
nāma-dheyāni
invocando los nombres de los semidioses — Śrīmad-bhāgavatam 2.6.26
dhundhu-nāma
llamado Dhundhu — Śrīmad-bhāgavatam 9.6.22
dvīpa-nāma
el nombre de la isla — Śrīmad-bhāgavatam 5.20.18
nāma-grahaṇa
con el canto del nombre — Śrīmad-bhāgavatam 10.6.27-29
nāma-grahaṇam
cantar el santo nombre — Śrīmad-bhāgavatam 6.2.14
el canto del santo nombre — Śrīmad-bhāgavatam 6.2.33
hareḥ nāma
el santo nombre de Hari — Śrīmad-bhāgavatam 6.2.49
hari-nāma
el santo nombre del Señor — Śrīmad-bhāgavatam 2.3.24
ilāvṛtam nāma
denominada Ilāvṛta-varṣa — Śrīmad-bhāgavatam 5.16.7
jambū nāma nadī
un río llamado Jambū-nadī — Śrīmad-bhāgavatam 5.16.19
jāmbū-nadam nāma
llamado jāmbū-nadaŚrīmad-bhāgavatam 5.16.20-21
nāma-karaṇam
la ceremonia de concesión de nombre — Śrīmad-bhāgavatam 10.8.11
nāma-karma
de nombres y diversas actividades — Śrīmad-bhāgavatam 6.3.13
krauñcaḥ nāma
llamada Krauñca — Śrīmad-bhāgavatam 5.20.18
kravyādāḥ nāma
que recibe el nombre de kravyādaŚrīmad-bhāgavatam 5.26.12
nāma-rūpa-lakṣaṇataḥ
conforme a sus nombres, formas y características — Śrīmad-bhāgavatam 5.26.7
lokāloka-nāma
llamada Lokāloka — Śrīmad-bhāgavatam 5.20.34
māyā nāma
conocida con el nombre de māyāŚrīmad-bhāgavatam 3.5.25
nāma-nirvācanam
una ceremonia para dar nombre, nāma-karaṇaŚrīmad-bhāgavatam 9.20.37
nāma
el nombre absoluto — Śrīmad-bhāgavatam 1.1.14
de nombre — Śrīmad-bhāgavatam 1.3.10, Śrīmad-bhāgavatam 1.3.40, Śrīmad-bhāgavatam 1.16.36, Śrīmad-bhāgavatam 2.1.8, Śrīmad-bhāgavatam 2.8.28, Śrīmad-bhāgavatam 9.11.13-14, CC Madhya-līlā 1.42, CC Madhya-līlā 5.120, CC Madhya-līlā 8.211