Skip to main content

Word for Word Index

nāga-ayuta-prāṇānām
con la fuerza de diez mil elefantes — Śrīmad-bhāgavatam 5.17.12
nāga-ayuta-prāṇāḥ
tan poderosos como diez mil elefantes — Śrīmad-bhāgavatam 8.21.16-17
nāga-punnāga-campakaiḥ
con nāgas, punnāgas y campakasŚrīmad-bhāgavatam 4.6.14-15
kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nārada
nombres de montañas — Śrīmad-bhāgavatam 5.16.26
nāga-indram
en el rey de las serpientes, Vāsuki — Śrīmad-bhāgavatam 8.7.11
nāga-rāja-kumāryaḥ
las princesas solteras hijas de los reyes serpientes — Śrīmad-bhāgavatam 5.25.5
nāga-loka-patayaḥ
los señores de los Nāgalokas — Śrīmad-bhāgavatam 5.24.31
nāga-nāthāḥ
los líderes de Nāgaloka (debajo de la Tierra) — Śrīmad-bhāgavatam 2.6.43-45
nāga
nāgakeśara — Śrīmad-bhāgavatam 3.15.19
de entidades vivientes con cuerpos serpentinos — Śrīmad-bhāgavatam 5.24.9
nāgas — Śrīmad-bhāgavatam 8.2.14-19
nāga-vadhvaḥ
las esposas de la serpiente demonio — Śrīmad-bhāgavatam 5.17.20
nāga-rājam
al rey de los nāgas, las serpientes — Śrīmad-bhāgavatam 8.7.1