Skip to main content

Word for Word Index

māyā-adhipateḥ
el amo de la energía ilusoria — Śrīmad-bhāgavatam 6.3.17
māyā-adhīśa
el Señor de la energía — CC Madhya-līlā 6.162
māyā-arbhakasya
de los niños hechos por la māyāde Kṛṣṇa — Śrīmad-bhāgavatam 10.13.15
māyā-atīta
más allá de la naturaleza material — CC Madhya-līlā 20.264
trascendental a la energía externa — CC Madhya-līlā 20.311
māyā-atīta haile
cuando alguien se sitúa en el plano trascendental por encima de la energía externa — CC Madhya-līlā 25.118
māyā-atīte
más allá de la creación material — CC Ādi-līlā 1.8, CC Ādi-līlā 5.13
māyā-aṁśa
y energía externa — Śrīmad-bhāgavatam 3.5.35
māyā-aṁśe
a la otra porción de la naturaleza material — CC Ādi-līlā 5.62
māyā-baddha hañā
quedando condicionado por la energía externa. — CC Antya-līlā 20.33
sva-yoga-māyā-balam
la potencia de la energía interna — Śrīmad-bhāgavatam 3.2.12
māyā-balam
influencia de la energía externa — Śrīmad-bhāgavatam 3.9.9
la influencia de la energía ilusoria — Śrīmad-bhāgavatam 8.16.18
yoga-māyā-balam
cuya fuerza es el poder de confundir — Śrīmad-bhāgavatam 3.18.4
māyā-balasya
del omnipotente — Śrīmad-bhāgavatam 2.7.41
que tiene multitud de energías — CC Madhya-līlā 21.13
yoga-māyā-balena
por el poder místico que el propio Indra poseía — Śrīmad-bhāgavatam 6.12.31
māyā-balena
mediante la fuerza de la energía ilusoria — CC Ādi-līlā 3.89
mediante la fuerza de la energía ilusoria — CC Antya-līlā 3.92
māyā-bandha
el cautiverio de la existencia material. — CC Madhya-līlā 20.144
māyā-bandha haite
del cautiverio de la vida condicionada — CC Madhya-līlā 22.33
māyā-bhartā
el Señor de la energía ilusoria — CC Ādi-līlā 1.9, CC Ādi-līlā 5.50
māyā-ceṣṭitam
las leyes de la naturaleza dictadas por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.24.58
māyā-jāla chuṭe
se libera de las ataduras de la red de māyāCC Madhya-līlā 22.25
deva-māyā
por la energía ilusoria de Viṣṇu — Śrīmad-bhāgavatam 3.30.5
la energía externa del Señor — Śrīmad-bhāgavatam 3.31.20, Śrīmad-bhāgavatam 4.7.2
una manifestación ilusoria de la energía externa — Śrīmad-bhāgavatam 10.8.40
deva-māyā-mohitāḥ
confundidos por la energía externa, la energía ilusoria de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.6.10
deva-māyā-vimūḍhān
que están confundidos por la energía externa del Señor Supremo — Śrīmad-bhāgavatam 7.15.38-39
devī māyā
energía ilusoria — Śrīmad-bhāgavatam 1.3.34
divya-māyā
con la energía espiritual — Śrīmad-bhāgavatam 6.9.42
māyā-dvāre
con la energía material — CC Ādi-līlā 2.49
por medio de la energía externa — CC Madhya-līlā 20.259
māyā-dāsī
la energía externa es una sirvienta — CC Antya-līlā 3.266
māyā-gandha
conexión con māyāCC Ādi-līlā 2.52
contaminación del mundo material — CC Ādi-līlā 7.139
māyā-guṇa
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 1.13.56
de las modalidades de la naturaleza material — Śrīmad-bhāgavatam 3.33.24-25
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 9.8.24
causada por las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 9.8.23