Skip to main content

Word for Word Index

mahā-muniḥ
el sabio — Śrīmad-bhāgavatam 1.18.49
el gran sabio — Śrīmad-bhāgavatam 2.9.42, Śrīmad-bhāgavatam 2.10.51
el gran sabio Kapila — Śrīmad-bhāgavatam 3.29.6
la gran persona santa — Śrīmad-bhāgavatam 7.13.20
muniḥ
el erudito. — Śrīmad-bhāgavatam 1.4.3
el muniŚrīmad-bhāgavatam 1.4.17-18
el sabio — Śrīmad-bhāgavatam 1.4.22
Vyāsadeva — Śrīmad-bhāgavatam 1.4.33
el sabio. — Śrīmad-bhāgavatam 1.6.37, Śrīmad-bhāgavatam 1.7.8
sabio — Śrīmad-bhāgavatam 1.7.9
el sensato — Śrīmad-bhāgavatam 1.15.42
el filósofo — Śrīmad-bhāgavatam 2.2.19
el devoto meditativo — Śrīmad-bhāgavatam 2.2.20
sabio. — Śrīmad-bhāgavatam 3.4.36
el sabio — Śrīmad-bhāgavatam 3.5.12, Śrīmad-bhāgavatam 3.13.5, Śrīmad-bhāgavatam 3.21.49, Śrīmad-bhāgavatam 3.24.42, Śrīmad-bhāgavatam 4.1.25, Śrīmad-bhāgavatam 6.15.12-15, Śrīmad-bhāgavatam 9.4.50
el gran sabio — Śrīmad-bhāgavatam 3.5.17, Śrīmad-bhāgavatam 3.7.8, Śrīmad-bhāgavatam 4.1.19, Śrīmad-bhāgavatam 4.1.23, Śrīmad-bhāgavatam 6.5.29, Śrīmad-bhāgavatam 9.5.23, Śrīmad-bhāgavatam 9.8.27, Śrīmad-bhāgavatam 9.15.10, Śrīmad-bhāgavatam 9.15.24
sabio — Śrīmad-bhāgavatam 3.8.9
gran sabio — Śrīmad-bhāgavatam 3.10.3, Śrīmad-bhāgavatam 4.1.45
el sabio Kardama — Śrīmad-bhāgavatam 3.24.1
reflexivo — Śrīmad-bhāgavatam 3.27.8
una persona reflexiva. — Śrīmad-bhāgavatam 3.27.27
el sabio. — Śrīmad-bhāgavatam 3.28.20
una gran personalidad — Śrīmad-bhāgavatam 4.8.56
el gran sabio Nārada — Śrīmad-bhāgavatam 4.8.63
como los grandes sabios — Śrīmad-bhāgavatam 4.23.6
la persona reflexiva — Śrīmad-bhāgavatam 4.24.59
el gran sabio. — Śrīmad-bhāgavatam 4.28.32, Śrīmad-bhāgavatam 4.31.23, Śrīmad-bhāgavatam 9.15.8
muy reflexivo — Śrīmad-bhāgavatam 4.31.8
el gran sabio Nārada Muni. — Śrīmad-bhāgavatam 6.5.22
Muni — Śrīmad-bhāgavatam 6.6.24-26
el rey, que guardaba silencio debido a que su mente estaba satisfecha por completo — Śrīmad-bhāgavatam 6.16.31
una persona santa — Śrīmad-bhāgavatam 7.12.17
un hombre santo, introspectivo — Śrīmad-bhāgavatam 7.12.22
esa persona introspectiva — Śrīmad-bhāgavatam 7.13.44
el filósofo o especulador. — Śrīmad-bhāgavatam 7.15.62
Nārada Muni — Śrīmad-bhāgavatam 7.15.79
Agastya Muni — Śrīmad-bhāgavatam 8.4.9
como una gran persona santa. — Śrīmad-bhāgavatam 9.2.14
un gran sabio — Śrīmad-bhāgavatam 9.3.20
Saubhari Muni — Śrīmad-bhāgavatam 9.6.43