Skip to main content

Word for Word Index

anucara-mukhyāḥ
los principales entre Tus muchos sirvientes — Śrīmad-bhāgavatam 7.8.52
patita-aśru-mukhyāḥ
de aquella que cayó con lágrimas en los ojos — Śrīmad-bhāgavatam 1.15.10
gandharva-mukhyāḥ
los habitantes más eminentes de Gandharvaloka — Śrīmad-bhāgavatam 4.12.31
los jefes de Gandharvaloka — Śrīmad-bhāgavatam 7.8.36
marīci-mukhyāḥ
encabezados por Marīci — Śrīmad-bhāgavatam 3.12.29
al frente de los cuales está Marīci Ṛṣi — Śrīmad-bhāgavatam 8.12.10
mukhyāḥ
cabezas. — Śrīmad-bhāgavatam 1.18.14
encabezados por — Śrīmad-bhāgavatam 3.8.3, Śrīmad-bhāgavatam 3.13.33, Śrīmad-bhāgavatam 8.8.27
encabezados por ellos — Śrīmad-bhāgavatam 9.4.53-54
los principales — CC Ādi-līlā 11.1
devotos muy avanzados — CC Madhya-līlā 24.177
rukmi-mukhyāḥ
el hermano de Rukmiṇī, la primera reina que tuviera Kṛṣṇa en Dvārakā — Śrīmad-bhāgavatam 2.7.34-35
siddha-mukhyāḥ
los principales líderes de Siddhaloka — Śrīmad-bhāgavatam 6.3.19
sunanda-mukhyāḥ
los sirvientes del Señor encabezados por Sunanda — Śrīmad-bhāgavatam 8.20.32-33
pārṣada-mukhyāḥ
otros jefes de los acompañantes — Śrīmad-bhāgavatam 8.20.32-33
nanda-mukhyāḥ
encabezados por Nanda Mahārāja — Śrīmad-bhāgavatam 10.7.30