Skip to main content

Word for Word Index

aśru-mukhaḥ
con la cara llena de lágrimas — Śrīmad-bhāgavatam 10.4.23
basta-mukhaḥ
la cabeza de una cabra — Śrīmad-bhāgavatam 4.2.23
bhinna-mukhaḥ
con la boca partida — Śrīmad-bhāgavatam 6.11.11
viśvataḥ-mukhaḥ
Brahmā. — Bg. 10.33
udaṅ-mukhaḥ
con la cara hacia el lado norte — Śrīmad-bhāgavatam 1.19.17
parāk-mukhaḥ
habiéndole vuelto el rostro — Śrīmad-bhāgavatam 3.32.2
su-mukhaḥ
de hermoso rostro — Śrīmad-bhāgavatam 4.21.15
Su hermosa boca — Śrīmad-bhāgavatam 5.5.31
udak-mukhaḥ
sentarse mirando al norte — Śrīmad-bhāgavatam 6.8.4-6
mukhaḥ
cuyo rostro — Śrīmad-bhāgavatam 7.2.3
el rostro — Śrīmad-bhāgavatam 8.22.14
prāk-udak-mukhaḥ
mirando hacia el nordeste (īśāna) — Śrīmad-bhāgavatam 8.24.40