Skip to main content

Word for Word Index

mukha-agninā
por el fuego que emanaba de la boca — Śrīmad-bhāgavatam 9.6.23-24
tvat-mukha-ambhoja-cyutam
que emana de tu boca de loto — Śrīmad-bhāgavatam 10.1.13
mukha-ambhojam
su cara, que antes era como una flor de loto — Śrīmad-bhāgavatam 7.2.29-31
mukha-ambujam
su cara, que es como una flor de loto. — Śrīmad-bhāgavatam 4.8.66
cara de loto. — Śrīmad-bhāgavatam 8.5.45
mukha-ambujaḥ
Su cara cual flor de loto — Śrīmad-bhāgavatam 1.9.24
śrī-mukha-ambujām
cuya hermosa cara de loto — Śrīmad-bhāgavatam 8.6.3-7
mukha-amburuha
la boca cual loto — Śrīmad-bhāgavatam 2.4.24
mukha-analena
mediante el fuego que emana de Su boca — Śrīmad-bhāgavatam 2.2.26
mukha-aravindam
cara que semeja una flor de loto — Śrīmad-bhāgavatam 3.2.20
bhrukuṭī-mukha
debido a Su rostro fruncido — Śrīmad-bhāgavatam 7.8.19-22
mukha-paṅkaja-bhūtayaḥ
mostrando la extraordinaria belleza de sus caras de loto — Śrīmad-bhāgavatam 10.5.10
mukha-cyutaḥ
pronunciadas por las bocas — Śrīmad-bhāgavatam 4.20.25
madhura-mukha-rasa
de las muy dulces palabras de Tu boca — Śrīmad-bhāgavatam 6.9.41
mukha-padma
cara como loto — Śrīmad-bhāgavatam 3.5.41
mukha
de las bocas — Śrīmad-bhāgavatam 4.20.24
de labios — Śrīmad-bhāgavatam 4.29.84
de la boca — Śrīmad-bhāgavatam 4.31.24
cara — Śrīmad-bhāgavatam 8.8.41-46, CC Madhya-līlā 15.263
boca — Śrīmad-bhāgavatam 9.10.31
nija-mukha
de su propia boca — Śrīmad-bhāgavatam 5.2.6
mukha-nirīkṣaṇa-ādinā
por mirarse el rostro (cuando un hombre ve la hermosa cara de una mujer, y ella ve la fuerte constitución del cuerpo del hombre, siempre se desean) — Śrīmad-bhāgavatam 5.14.31
mukha-nirvāsitaḥ vāyuḥ
el aire que emana de las bocas — Śrīmad-bhāgavatam 5.16.23
āji-mukha-ādiṣu
en el frente de batalla, etc. — Śrīmad-bhāgavatam 6.8.14
mukha-śrīḥ
los adornos en la cara. — Śrīmad-bhāgavatam 7.9.11
mukha-śriyaḥ
la belleza de sus rostros — Śrīmad-bhāgavatam 8.7.7
tat-mukha
su hermoso rostro — Śrīmad-bhāgavatam 9.14.25
śrī-mukha
una cara tan hermosa — Śrīmad-bhāgavatam 10.8.31
nirasana-mukha
por el rechazo de lo irrelevante — Śrīmad-bhāgavatam 10.13.57