Skip to main content

Word for Word Index

acyuta-mitra-sūtaḥ
Arjuna, a quien el infalible Señor guía como amigo y auriga — Śrīmad-bhāgavatam 1.7.17
mitra-dhruk
el que se vuelve contra su amigo o su familiar — Śrīmad-bhāgavatam 6.2.9-10
mitra-drohe
en reñir con amigos — Bg. 1.37-38
mitra-gaṇa
los amigos — CC Madhya-līlā 13.198
pātra-mitra sane
acompañado de sus ministros y amigos. — CC Antya-līlā 9.22
mitra
benefactor con afecto — Bg. 6.9
de amigos — Bg. 14.22-25
amigos — Śrīmad-bhāgavatam 1.8.49
uno de los doce ādityasŚrīmad-bhāgavatam 2.5.30
mi querido amigo — Śrīmad-bhāgavatam 5.2.15
bienquerientes — Śrīmad-bhāgavatam 6.16.5
un amigo íntimo — CC Madhya-līlā 22.163
el amigo — CC Antya-līlā 18.98
mitra-ātmaja
¡oh, hijo de Mitrā (Maitreya Muni)! — Śrīmad-bhāgavatam 3.7.26
mitra-vindā
Mitravindā — Śrīmad-bhāgavatam 5.20.15
mitra-putrī
la hija del dios del Sol. — CC Madhya-līlā 3.28
pātra-mitra-saṅge
acompañado de sus secretarios, ministros, oficiales del ejército, etc — CC Madhya-līlā 11.14
con sus ministros y amigos — CC Madhya-līlā 14.60
pātra-mitra
todos los oficiales y amigos — CC Madhya-līlā 14.48
śatrura mitra
el amigo del enemigo — CC Antya-līlā 18.98
mitrā-sutaḥ
el hijo de Mitrā — Śrīmad-bhāgavatam 3.4.36
mitrā-varuṇayoḥ
de Mitra y Varuṇa — Śrīmad-bhāgavatam 6.18.5, Śrīmad-bhāgavatam 9.14.17-18
de los semidioses Mitra y Varuṇa — Śrīmad-bhāgavatam 9.1.13
del semen de Mitra y Varuṇa (que perdieron al ver la belleza de Urvaśī) — Śrīmad-bhāgavatam 9.13.6