Skip to main content

Word for Word Index

marmabhiḥ mithaḥ
con mucho dolor en los corazones de cada uno de ellos — Śrīmad-bhāgavatam 8.10.27
yat mithaḥ
por intercambio — Śrīmad-bhāgavatam 1.8.28
mithaḥ
entre sí — Śrīmad-bhāgavatam 1.11.34, Śrīmad-bhāgavatam 1.14.17, Śrīmad-bhāgavatam 1.15.22-23, Śrīmad-bhāgavatam 1.15.24
entre sí. — Śrīmad-bhāgavatam 1.15.24
en un duelo — Śrīmad-bhāgavatam 1.15.25-26
entre sí — Śrīmad-bhāgavatam 3.3.15
el uno por el otro — Śrīmad-bhāgavatam 3.15.25
mutua — Śrīmad-bhāgavatam 3.30.28
mutuamente — Śrīmad-bhāgavatam 4.3.22, Śrīmad-bhāgavatam 4.25.43, Śrīmad-bhāgavatam 7.14.39, CC Madhya-līlā 24.88
entre uno y otro — Śrīmad-bhāgavatam 5.5.8
recíprocamente — Śrīmad-bhāgavatam 5.11.11
una tras otra — Śrīmad-bhāgavatam 5.13.11
uno con otro — Śrīmad-bhāgavatam 5.13.13
una con otra — Śrīmad-bhāgavatam 5.14.26
el uno con el otro — Śrīmad-bhāgavatam 5.14.37
mutuo — Śrīmad-bhāgavatam 5.18.9
de otro — Śrīmad-bhāgavatam 5.18.20
entre sí. — Śrīmad-bhāgavatam 6.16.5
del esfuerzo combinado — Śrīmad-bhāgavatam 7.5.30
el uno al otro — Śrīmad-bhāgavatam 8.2.29
con una disputa — Śrīmad-bhāgavatam 8.8.37
entre ellos — Śrīmad-bhāgavatam 8.8.38
unas a otras. — Śrīmad-bhāgavatam 9.18.8
unas a otras — Śrīmad-bhāgavatam 10.4.27
o de otro — Śrīmad-bhāgavatam 10.12.25
unos a otros — Śrīmad-bhāgavatam 10.13.10
mithaḥ vyavaharan
comerciar entre sí — Śrīmad-bhāgavatam 5.14.35