Skip to main content

Word for Word Index

megha-dalanāḥ
lo que pasa a través de las nubes — Śrīmad-bhāgavatam 7.10.60
megha-dundubhiḥ
Meghadundubhi — Śrīmad-bhāgavatam 8.10.19-24
megha-gaṇa
grupos de nubes — CC Ādi-līlā 17.89
sādhu mahānta-megha-gaṇa
los devotos puros y personas santas, que se comparan a nubes — CC Madhya-līlā 25.276
megha-ghaṭāya
por el cúmulo de nubes — CC Madhya-līlā 13.49
hena megha
esa nube — CC Antya-līlā 15.68
megha-oghaḥ
una masa de nubes — Śrīmad-bhāgavatam 1.3.31
megha
nube — Śrīmad-bhāgavatam 1.17.4
de las nubes — CC Ādi-līlā 17.89
megha-nirhrādayā
tan grave como el tronar de las nubes — Śrīmad-bhāgavatam 4.15.21
resonantes como una estruendosa nube — Śrīmad-bhāgavatam 6.1.37
megha-mālaḥ
Meghamāla — Śrīmad-bhāgavatam 5.20.3-4
megha-pṛṣṭhaḥ
Meghapṛṣṭha — Śrīmad-bhāgavatam 5.20.21
megha-niḥsvanā
resonante como el sonido de las nubes — Śrīmad-bhāgavatam 7.4.24
megha-śyāmaḥ
negruzco como una nube — Śrīmad-bhāgavatam 8.7.17
nava-megha
nubes recientes — CC Ādi-līlā 3.41
śrāvaṇera megha
igual que una nube en el mes de śrāvaṇa (julio-agosto) — CC Madhya-līlā 12.139
megha-śyāmalaḥ
a la Suprema Personalidad de Dios, que tiene el aspecto de una nube negruzca — CC Madhya-līlā 13.78
megha-prāya
como nubes — CC Antya-līlā 20.40